Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्तमण्डक bhaktamaṇḍaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तमण्डकम् bhaktamaṇḍakam
भक्तमण्डके bhaktamaṇḍake
भक्तमण्डकानि bhaktamaṇḍakāni
Vocativo भक्तमण्डक bhaktamaṇḍaka
भक्तमण्डके bhaktamaṇḍake
भक्तमण्डकानि bhaktamaṇḍakāni
Acusativo भक्तमण्डकम् bhaktamaṇḍakam
भक्तमण्डके bhaktamaṇḍake
भक्तमण्डकानि bhaktamaṇḍakāni
Instrumental भक्तमण्डकेन bhaktamaṇḍakena
भक्तमण्डकाभ्याम् bhaktamaṇḍakābhyām
भक्तमण्डकैः bhaktamaṇḍakaiḥ
Dativo भक्तमण्डकाय bhaktamaṇḍakāya
भक्तमण्डकाभ्याम् bhaktamaṇḍakābhyām
भक्तमण्डकेभ्यः bhaktamaṇḍakebhyaḥ
Ablativo भक्तमण्डकात् bhaktamaṇḍakāt
भक्तमण्डकाभ्याम् bhaktamaṇḍakābhyām
भक्तमण्डकेभ्यः bhaktamaṇḍakebhyaḥ
Genitivo भक्तमण्डकस्य bhaktamaṇḍakasya
भक्तमण्डकयोः bhaktamaṇḍakayoḥ
भक्तमण्डकानाम् bhaktamaṇḍakānām
Locativo भक्तमण्डके bhaktamaṇḍake
भक्तमण्डकयोः bhaktamaṇḍakayoḥ
भक्तमण्डकेषु bhaktamaṇḍakeṣu