Sanskrit tools

Sanskrit declension


Declension of भक्तमयस्तोत्र bhaktamayastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तमयस्तोत्रम् bhaktamayastotram
भक्तमयस्तोत्रे bhaktamayastotre
भक्तमयस्तोत्राणि bhaktamayastotrāṇi
Vocative भक्तमयस्तोत्र bhaktamayastotra
भक्तमयस्तोत्रे bhaktamayastotre
भक्तमयस्तोत्राणि bhaktamayastotrāṇi
Accusative भक्तमयस्तोत्रम् bhaktamayastotram
भक्तमयस्तोत्रे bhaktamayastotre
भक्तमयस्तोत्राणि bhaktamayastotrāṇi
Instrumental भक्तमयस्तोत्रेण bhaktamayastotreṇa
भक्तमयस्तोत्राभ्याम् bhaktamayastotrābhyām
भक्तमयस्तोत्रैः bhaktamayastotraiḥ
Dative भक्तमयस्तोत्राय bhaktamayastotrāya
भक्तमयस्तोत्राभ्याम् bhaktamayastotrābhyām
भक्तमयस्तोत्रेभ्यः bhaktamayastotrebhyaḥ
Ablative भक्तमयस्तोत्रात् bhaktamayastotrāt
भक्तमयस्तोत्राभ्याम् bhaktamayastotrābhyām
भक्तमयस्तोत्रेभ्यः bhaktamayastotrebhyaḥ
Genitive भक्तमयस्तोत्रस्य bhaktamayastotrasya
भक्तमयस्तोत्रयोः bhaktamayastotrayoḥ
भक्तमयस्तोत्राणाम् bhaktamayastotrāṇām
Locative भक्तमयस्तोत्रे bhaktamayastotre
भक्तमयस्तोत्रयोः bhaktamayastotrayoḥ
भक्तमयस्तोत्रेषु bhaktamayastotreṣu