Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तमयस्तोत्र bhaktamayastotra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तमयस्तोत्रम् bhaktamayastotram
भक्तमयस्तोत्रे bhaktamayastotre
भक्तमयस्तोत्राणि bhaktamayastotrāṇi
Vocativo भक्तमयस्तोत्र bhaktamayastotra
भक्तमयस्तोत्रे bhaktamayastotre
भक्तमयस्तोत्राणि bhaktamayastotrāṇi
Acusativo भक्तमयस्तोत्रम् bhaktamayastotram
भक्तमयस्तोत्रे bhaktamayastotre
भक्तमयस्तोत्राणि bhaktamayastotrāṇi
Instrumental भक्तमयस्तोत्रेण bhaktamayastotreṇa
भक्तमयस्तोत्राभ्याम् bhaktamayastotrābhyām
भक्तमयस्तोत्रैः bhaktamayastotraiḥ
Dativo भक्तमयस्तोत्राय bhaktamayastotrāya
भक्तमयस्तोत्राभ्याम् bhaktamayastotrābhyām
भक्तमयस्तोत्रेभ्यः bhaktamayastotrebhyaḥ
Ablativo भक्तमयस्तोत्रात् bhaktamayastotrāt
भक्तमयस्तोत्राभ्याम् bhaktamayastotrābhyām
भक्तमयस्तोत्रेभ्यः bhaktamayastotrebhyaḥ
Genitivo भक्तमयस्तोत्रस्य bhaktamayastotrasya
भक्तमयस्तोत्रयोः bhaktamayastotrayoḥ
भक्तमयस्तोत्राणाम् bhaktamayastotrāṇām
Locativo भक्तमयस्तोत्रे bhaktamayastotre
भक्तमयस्तोत्रयोः bhaktamayastotrayoḥ
भक्तमयस्तोत्रेषु bhaktamayastotreṣu