Sanskrit tools

Sanskrit declension


Declension of भक्तमाला bhaktamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तमाला bhaktamālā
भक्तमाले bhaktamāle
भक्तमालाः bhaktamālāḥ
Vocative भक्तमाले bhaktamāle
भक्तमाले bhaktamāle
भक्तमालाः bhaktamālāḥ
Accusative भक्तमालाम् bhaktamālām
भक्तमाले bhaktamāle
भक्तमालाः bhaktamālāḥ
Instrumental भक्तमालया bhaktamālayā
भक्तमालाभ्याम् bhaktamālābhyām
भक्तमालाभिः bhaktamālābhiḥ
Dative भक्तमालायै bhaktamālāyai
भक्तमालाभ्याम् bhaktamālābhyām
भक्तमालाभ्यः bhaktamālābhyaḥ
Ablative भक्तमालायाः bhaktamālāyāḥ
भक्तमालाभ्याम् bhaktamālābhyām
भक्तमालाभ्यः bhaktamālābhyaḥ
Genitive भक्तमालायाः bhaktamālāyāḥ
भक्तमालयोः bhaktamālayoḥ
भक्तमालानाम् bhaktamālānām
Locative भक्तमालायाम् bhaktamālāyām
भक्तमालयोः bhaktamālayoḥ
भक्तमालासु bhaktamālāsu