| Singular | Dual | Plural |
Nominativo |
भक्तमाला
bhaktamālā
|
भक्तमाले
bhaktamāle
|
भक्तमालाः
bhaktamālāḥ
|
Vocativo |
भक्तमाले
bhaktamāle
|
भक्तमाले
bhaktamāle
|
भक्तमालाः
bhaktamālāḥ
|
Acusativo |
भक्तमालाम्
bhaktamālām
|
भक्तमाले
bhaktamāle
|
भक्तमालाः
bhaktamālāḥ
|
Instrumental |
भक्तमालया
bhaktamālayā
|
भक्तमालाभ्याम्
bhaktamālābhyām
|
भक्तमालाभिः
bhaktamālābhiḥ
|
Dativo |
भक्तमालायै
bhaktamālāyai
|
भक्तमालाभ्याम्
bhaktamālābhyām
|
भक्तमालाभ्यः
bhaktamālābhyaḥ
|
Ablativo |
भक्तमालायाः
bhaktamālāyāḥ
|
भक्तमालाभ्याम्
bhaktamālābhyām
|
भक्तमालाभ्यः
bhaktamālābhyaḥ
|
Genitivo |
भक्तमालायाः
bhaktamālāyāḥ
|
भक्तमालयोः
bhaktamālayoḥ
|
भक्तमालानाम्
bhaktamālānām
|
Locativo |
भक्तमालायाम्
bhaktamālāyām
|
भक्तमालयोः
bhaktamālayoḥ
|
भक्तमालासु
bhaktamālāsu
|