| Singular | Dual | Plural |
| Nominative |
भक्तरोचना
bhaktarocanā
|
भक्तरोचने
bhaktarocane
|
भक्तरोचनाः
bhaktarocanāḥ
|
| Vocative |
भक्तरोचने
bhaktarocane
|
भक्तरोचने
bhaktarocane
|
भक्तरोचनाः
bhaktarocanāḥ
|
| Accusative |
भक्तरोचनाम्
bhaktarocanām
|
भक्तरोचने
bhaktarocane
|
भक्तरोचनाः
bhaktarocanāḥ
|
| Instrumental |
भक्तरोचनया
bhaktarocanayā
|
भक्तरोचनाभ्याम्
bhaktarocanābhyām
|
भक्तरोचनाभिः
bhaktarocanābhiḥ
|
| Dative |
भक्तरोचनायै
bhaktarocanāyai
|
भक्तरोचनाभ्याम्
bhaktarocanābhyām
|
भक्तरोचनाभ्यः
bhaktarocanābhyaḥ
|
| Ablative |
भक्तरोचनायाः
bhaktarocanāyāḥ
|
भक्तरोचनाभ्याम्
bhaktarocanābhyām
|
भक्तरोचनाभ्यः
bhaktarocanābhyaḥ
|
| Genitive |
भक्तरोचनायाः
bhaktarocanāyāḥ
|
भक्तरोचनयोः
bhaktarocanayoḥ
|
भक्तरोचनानाम्
bhaktarocanānām
|
| Locative |
भक्तरोचनायाम्
bhaktarocanāyām
|
भक्तरोचनयोः
bhaktarocanayoḥ
|
भक्तरोचनासु
bhaktarocanāsu
|