Sanskrit tools

Sanskrit declension


Declension of भक्तरोचना bhaktarocanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तरोचना bhaktarocanā
भक्तरोचने bhaktarocane
भक्तरोचनाः bhaktarocanāḥ
Vocative भक्तरोचने bhaktarocane
भक्तरोचने bhaktarocane
भक्तरोचनाः bhaktarocanāḥ
Accusative भक्तरोचनाम् bhaktarocanām
भक्तरोचने bhaktarocane
भक्तरोचनाः bhaktarocanāḥ
Instrumental भक्तरोचनया bhaktarocanayā
भक्तरोचनाभ्याम् bhaktarocanābhyām
भक्तरोचनाभिः bhaktarocanābhiḥ
Dative भक्तरोचनायै bhaktarocanāyai
भक्तरोचनाभ्याम् bhaktarocanābhyām
भक्तरोचनाभ्यः bhaktarocanābhyaḥ
Ablative भक्तरोचनायाः bhaktarocanāyāḥ
भक्तरोचनाभ्याम् bhaktarocanābhyām
भक्तरोचनाभ्यः bhaktarocanābhyaḥ
Genitive भक्तरोचनायाः bhaktarocanāyāḥ
भक्तरोचनयोः bhaktarocanayoḥ
भक्तरोचनानाम् bhaktarocanānām
Locative भक्तरोचनायाम् bhaktarocanāyām
भक्तरोचनयोः bhaktarocanayoḥ
भक्तरोचनासु bhaktarocanāsu