Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्तरोचना bhaktarocanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तरोचना bhaktarocanā
भक्तरोचने bhaktarocane
भक्तरोचनाः bhaktarocanāḥ
Vocativo भक्तरोचने bhaktarocane
भक्तरोचने bhaktarocane
भक्तरोचनाः bhaktarocanāḥ
Acusativo भक्तरोचनाम् bhaktarocanām
भक्तरोचने bhaktarocane
भक्तरोचनाः bhaktarocanāḥ
Instrumental भक्तरोचनया bhaktarocanayā
भक्तरोचनाभ्याम् bhaktarocanābhyām
भक्तरोचनाभिः bhaktarocanābhiḥ
Dativo भक्तरोचनायै bhaktarocanāyai
भक्तरोचनाभ्याम् bhaktarocanābhyām
भक्तरोचनाभ्यः bhaktarocanābhyaḥ
Ablativo भक्तरोचनायाः bhaktarocanāyāḥ
भक्तरोचनाभ्याम् bhaktarocanābhyām
भक्तरोचनाभ्यः bhaktarocanābhyaḥ
Genitivo भक्तरोचनायाः bhaktarocanāyāḥ
भक्तरोचनयोः bhaktarocanayoḥ
भक्तरोचनानाम् bhaktarocanānām
Locativo भक्तरोचनायाम् bhaktarocanāyām
भक्तरोचनयोः bhaktarocanayoḥ
भक्तरोचनासु bhaktarocanāsu