| Singular | Dual | Plural |
Nominativo |
भक्तरोचना
bhaktarocanā
|
भक्तरोचने
bhaktarocane
|
भक्तरोचनाः
bhaktarocanāḥ
|
Vocativo |
भक्तरोचने
bhaktarocane
|
भक्तरोचने
bhaktarocane
|
भक्तरोचनाः
bhaktarocanāḥ
|
Acusativo |
भक्तरोचनाम्
bhaktarocanām
|
भक्तरोचने
bhaktarocane
|
भक्तरोचनाः
bhaktarocanāḥ
|
Instrumental |
भक्तरोचनया
bhaktarocanayā
|
भक्तरोचनाभ्याम्
bhaktarocanābhyām
|
भक्तरोचनाभिः
bhaktarocanābhiḥ
|
Dativo |
भक्तरोचनायै
bhaktarocanāyai
|
भक्तरोचनाभ्याम्
bhaktarocanābhyām
|
भक्तरोचनाभ्यः
bhaktarocanābhyaḥ
|
Ablativo |
भक्तरोचनायाः
bhaktarocanāyāḥ
|
भक्तरोचनाभ्याम्
bhaktarocanābhyām
|
भक्तरोचनाभ्यः
bhaktarocanābhyaḥ
|
Genitivo |
भक्तरोचनायाः
bhaktarocanāyāḥ
|
भक्तरोचनयोः
bhaktarocanayoḥ
|
भक्तरोचनानाम्
bhaktarocanānām
|
Locativo |
भक्तरोचनायाम्
bhaktarocanāyām
|
भक्तरोचनयोः
bhaktarocanayoḥ
|
भक्तरोचनासु
bhaktarocanāsu
|