| Singular | Dual | Plural |
| Nominative |
भक्तवत्सला
bhaktavatsalā
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलाः
bhaktavatsalāḥ
|
| Vocative |
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलाः
bhaktavatsalāḥ
|
| Accusative |
भक्तवत्सलाम्
bhaktavatsalām
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलाः
bhaktavatsalāḥ
|
| Instrumental |
भक्तवत्सलया
bhaktavatsalayā
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलाभिः
bhaktavatsalābhiḥ
|
| Dative |
भक्तवत्सलायै
bhaktavatsalāyai
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलाभ्यः
bhaktavatsalābhyaḥ
|
| Ablative |
भक्तवत्सलायाः
bhaktavatsalāyāḥ
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलाभ्यः
bhaktavatsalābhyaḥ
|
| Genitive |
भक्तवत्सलायाः
bhaktavatsalāyāḥ
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलानाम्
bhaktavatsalānām
|
| Locative |
भक्तवत्सलायाम्
bhaktavatsalāyām
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलासु
bhaktavatsalāsu
|