Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तवत्सला bhaktavatsalā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तवत्सला bhaktavatsalā
भक्तवत्सले bhaktavatsale
भक्तवत्सलाः bhaktavatsalāḥ
Vocativo भक्तवत्सले bhaktavatsale
भक्तवत्सले bhaktavatsale
भक्तवत्सलाः bhaktavatsalāḥ
Acusativo भक्तवत्सलाम् bhaktavatsalām
भक्तवत्सले bhaktavatsale
भक्तवत्सलाः bhaktavatsalāḥ
Instrumental भक्तवत्सलया bhaktavatsalayā
भक्तवत्सलाभ्याम् bhaktavatsalābhyām
भक्तवत्सलाभिः bhaktavatsalābhiḥ
Dativo भक्तवत्सलायै bhaktavatsalāyai
भक्तवत्सलाभ्याम् bhaktavatsalābhyām
भक्तवत्सलाभ्यः bhaktavatsalābhyaḥ
Ablativo भक्तवत्सलायाः bhaktavatsalāyāḥ
भक्तवत्सलाभ्याम् bhaktavatsalābhyām
भक्तवत्सलाभ्यः bhaktavatsalābhyaḥ
Genitivo भक्तवत्सलायाः bhaktavatsalāyāḥ
भक्तवत्सलयोः bhaktavatsalayoḥ
भक्तवत्सलानाम् bhaktavatsalānām
Locativo भक्तवत्सलायाम् bhaktavatsalāyām
भक्तवत्सलयोः bhaktavatsalayoḥ
भक्तवत्सलासु bhaktavatsalāsu