| Singular | Dual | Plural |
| Nominativo |
भक्तवत्सला
bhaktavatsalā
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलाः
bhaktavatsalāḥ
|
| Vocativo |
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलाः
bhaktavatsalāḥ
|
| Acusativo |
भक्तवत्सलाम्
bhaktavatsalām
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलाः
bhaktavatsalāḥ
|
| Instrumental |
भक्तवत्सलया
bhaktavatsalayā
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलाभिः
bhaktavatsalābhiḥ
|
| Dativo |
भक्तवत्सलायै
bhaktavatsalāyai
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलाभ्यः
bhaktavatsalābhyaḥ
|
| Ablativo |
भक्तवत्सलायाः
bhaktavatsalāyāḥ
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलाभ्यः
bhaktavatsalābhyaḥ
|
| Genitivo |
भक्तवत्सलायाः
bhaktavatsalāyāḥ
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलानाम्
bhaktavatsalānām
|
| Locativo |
भक्तवत्सलायाम्
bhaktavatsalāyām
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलासु
bhaktavatsalāsu
|