| Singular | Dual | Plural |
| Nominative |
भक्तवत्सलम्
bhaktavatsalam
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलानि
bhaktavatsalāni
|
| Vocative |
भक्तवत्सल
bhaktavatsala
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलानि
bhaktavatsalāni
|
| Accusative |
भक्तवत्सलम्
bhaktavatsalam
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलानि
bhaktavatsalāni
|
| Instrumental |
भक्तवत्सलेन
bhaktavatsalena
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलैः
bhaktavatsalaiḥ
|
| Dative |
भक्तवत्सलाय
bhaktavatsalāya
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलेभ्यः
bhaktavatsalebhyaḥ
|
| Ablative |
भक्तवत्सलात्
bhaktavatsalāt
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलेभ्यः
bhaktavatsalebhyaḥ
|
| Genitive |
भक्तवत्सलस्य
bhaktavatsalasya
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलानाम्
bhaktavatsalānām
|
| Locative |
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलेषु
bhaktavatsaleṣu
|