Sanskrit tools

Sanskrit declension


Declension of भक्तवत्सल bhaktavatsala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तवत्सलम् bhaktavatsalam
भक्तवत्सले bhaktavatsale
भक्तवत्सलानि bhaktavatsalāni
Vocative भक्तवत्सल bhaktavatsala
भक्तवत्सले bhaktavatsale
भक्तवत्सलानि bhaktavatsalāni
Accusative भक्तवत्सलम् bhaktavatsalam
भक्तवत्सले bhaktavatsale
भक्तवत्सलानि bhaktavatsalāni
Instrumental भक्तवत्सलेन bhaktavatsalena
भक्तवत्सलाभ्याम् bhaktavatsalābhyām
भक्तवत्सलैः bhaktavatsalaiḥ
Dative भक्तवत्सलाय bhaktavatsalāya
भक्तवत्सलाभ्याम् bhaktavatsalābhyām
भक्तवत्सलेभ्यः bhaktavatsalebhyaḥ
Ablative भक्तवत्सलात् bhaktavatsalāt
भक्तवत्सलाभ्याम् bhaktavatsalābhyām
भक्तवत्सलेभ्यः bhaktavatsalebhyaḥ
Genitive भक्तवत्सलस्य bhaktavatsalasya
भक्तवत्सलयोः bhaktavatsalayoḥ
भक्तवत्सलानाम् bhaktavatsalānām
Locative भक्तवत्सले bhaktavatsale
भक्तवत्सलयोः bhaktavatsalayoḥ
भक्तवत्सलेषु bhaktavatsaleṣu