| Singular | Dual | Plural |
| Nominativo |
भक्तवत्सलम्
bhaktavatsalam
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलानि
bhaktavatsalāni
|
| Vocativo |
भक्तवत्सल
bhaktavatsala
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलानि
bhaktavatsalāni
|
| Acusativo |
भक्तवत्सलम्
bhaktavatsalam
|
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलानि
bhaktavatsalāni
|
| Instrumental |
भक्तवत्सलेन
bhaktavatsalena
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलैः
bhaktavatsalaiḥ
|
| Dativo |
भक्तवत्सलाय
bhaktavatsalāya
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलेभ्यः
bhaktavatsalebhyaḥ
|
| Ablativo |
भक्तवत्सलात्
bhaktavatsalāt
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलेभ्यः
bhaktavatsalebhyaḥ
|
| Genitivo |
भक्तवत्सलस्य
bhaktavatsalasya
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलानाम्
bhaktavatsalānām
|
| Locativo |
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलेषु
bhaktavatsaleṣu
|