Sanskrit tools

Sanskrit declension


Declension of भक्तवत्सलमाहात्म्य bhaktavatsalamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तवत्सलमाहात्म्यम् bhaktavatsalamāhātmyam
भक्तवत्सलमाहात्म्ये bhaktavatsalamāhātmye
भक्तवत्सलमाहात्म्यानि bhaktavatsalamāhātmyāni
Vocative भक्तवत्सलमाहात्म्य bhaktavatsalamāhātmya
भक्तवत्सलमाहात्म्ये bhaktavatsalamāhātmye
भक्तवत्सलमाहात्म्यानि bhaktavatsalamāhātmyāni
Accusative भक्तवत्सलमाहात्म्यम् bhaktavatsalamāhātmyam
भक्तवत्सलमाहात्म्ये bhaktavatsalamāhātmye
भक्तवत्सलमाहात्म्यानि bhaktavatsalamāhātmyāni
Instrumental भक्तवत्सलमाहात्म्येन bhaktavatsalamāhātmyena
भक्तवत्सलमाहात्म्याभ्याम् bhaktavatsalamāhātmyābhyām
भक्तवत्सलमाहात्म्यैः bhaktavatsalamāhātmyaiḥ
Dative भक्तवत्सलमाहात्म्याय bhaktavatsalamāhātmyāya
भक्तवत्सलमाहात्म्याभ्याम् bhaktavatsalamāhātmyābhyām
भक्तवत्सलमाहात्म्येभ्यः bhaktavatsalamāhātmyebhyaḥ
Ablative भक्तवत्सलमाहात्म्यात् bhaktavatsalamāhātmyāt
भक्तवत्सलमाहात्म्याभ्याम् bhaktavatsalamāhātmyābhyām
भक्तवत्सलमाहात्म्येभ्यः bhaktavatsalamāhātmyebhyaḥ
Genitive भक्तवत्सलमाहात्म्यस्य bhaktavatsalamāhātmyasya
भक्तवत्सलमाहात्म्ययोः bhaktavatsalamāhātmyayoḥ
भक्तवत्सलमाहात्म्यानाम् bhaktavatsalamāhātmyānām
Locative भक्तवत्सलमाहात्म्ये bhaktavatsalamāhātmye
भक्तवत्सलमाहात्म्ययोः bhaktavatsalamāhātmyayoḥ
भक्तवत्सलमाहात्म्येषु bhaktavatsalamāhātmyeṣu