| Singular | Dual | Plural |
| Nominativo |
भक्तवत्सलमाहात्म्यम्
bhaktavatsalamāhātmyam
|
भक्तवत्सलमाहात्म्ये
bhaktavatsalamāhātmye
|
भक्तवत्सलमाहात्म्यानि
bhaktavatsalamāhātmyāni
|
| Vocativo |
भक्तवत्सलमाहात्म्य
bhaktavatsalamāhātmya
|
भक्तवत्सलमाहात्म्ये
bhaktavatsalamāhātmye
|
भक्तवत्सलमाहात्म्यानि
bhaktavatsalamāhātmyāni
|
| Acusativo |
भक्तवत्सलमाहात्म्यम्
bhaktavatsalamāhātmyam
|
भक्तवत्सलमाहात्म्ये
bhaktavatsalamāhātmye
|
भक्तवत्सलमाहात्म्यानि
bhaktavatsalamāhātmyāni
|
| Instrumental |
भक्तवत्सलमाहात्म्येन
bhaktavatsalamāhātmyena
|
भक्तवत्सलमाहात्म्याभ्याम्
bhaktavatsalamāhātmyābhyām
|
भक्तवत्सलमाहात्म्यैः
bhaktavatsalamāhātmyaiḥ
|
| Dativo |
भक्तवत्सलमाहात्म्याय
bhaktavatsalamāhātmyāya
|
भक्तवत्सलमाहात्म्याभ्याम्
bhaktavatsalamāhātmyābhyām
|
भक्तवत्सलमाहात्म्येभ्यः
bhaktavatsalamāhātmyebhyaḥ
|
| Ablativo |
भक्तवत्सलमाहात्म्यात्
bhaktavatsalamāhātmyāt
|
भक्तवत्सलमाहात्म्याभ्याम्
bhaktavatsalamāhātmyābhyām
|
भक्तवत्सलमाहात्म्येभ्यः
bhaktavatsalamāhātmyebhyaḥ
|
| Genitivo |
भक्तवत्सलमाहात्म्यस्य
bhaktavatsalamāhātmyasya
|
भक्तवत्सलमाहात्म्ययोः
bhaktavatsalamāhātmyayoḥ
|
भक्तवत्सलमाहात्म्यानाम्
bhaktavatsalamāhātmyānām
|
| Locativo |
भक्तवत्सलमाहात्म्ये
bhaktavatsalamāhātmye
|
भक्तवत्सलमाहात्म्ययोः
bhaktavatsalamāhātmyayoḥ
|
भक्तवत्सलमाहात्म्येषु
bhaktavatsalamāhātmyeṣu
|