Sanskrit tools

Sanskrit declension


Declension of भक्तविलास bhaktavilāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तविलासः bhaktavilāsaḥ
भक्तविलासौ bhaktavilāsau
भक्तविलासाः bhaktavilāsāḥ
Vocative भक्तविलास bhaktavilāsa
भक्तविलासौ bhaktavilāsau
भक्तविलासाः bhaktavilāsāḥ
Accusative भक्तविलासम् bhaktavilāsam
भक्तविलासौ bhaktavilāsau
भक्तविलासान् bhaktavilāsān
Instrumental भक्तविलासेन bhaktavilāsena
भक्तविलासाभ्याम् bhaktavilāsābhyām
भक्तविलासैः bhaktavilāsaiḥ
Dative भक्तविलासाय bhaktavilāsāya
भक्तविलासाभ्याम् bhaktavilāsābhyām
भक्तविलासेभ्यः bhaktavilāsebhyaḥ
Ablative भक्तविलासात् bhaktavilāsāt
भक्तविलासाभ्याम् bhaktavilāsābhyām
भक्तविलासेभ्यः bhaktavilāsebhyaḥ
Genitive भक्तविलासस्य bhaktavilāsasya
भक्तविलासयोः bhaktavilāsayoḥ
भक्तविलासानाम् bhaktavilāsānām
Locative भक्तविलासे bhaktavilāse
भक्तविलासयोः bhaktavilāsayoḥ
भक्तविलासेषु bhaktavilāseṣu