| Singular | Dual | Plural |
Nominative |
भक्तविलासः
bhaktavilāsaḥ
|
भक्तविलासौ
bhaktavilāsau
|
भक्तविलासाः
bhaktavilāsāḥ
|
Vocative |
भक्तविलास
bhaktavilāsa
|
भक्तविलासौ
bhaktavilāsau
|
भक्तविलासाः
bhaktavilāsāḥ
|
Accusative |
भक्तविलासम्
bhaktavilāsam
|
भक्तविलासौ
bhaktavilāsau
|
भक्तविलासान्
bhaktavilāsān
|
Instrumental |
भक्तविलासेन
bhaktavilāsena
|
भक्तविलासाभ्याम्
bhaktavilāsābhyām
|
भक्तविलासैः
bhaktavilāsaiḥ
|
Dative |
भक्तविलासाय
bhaktavilāsāya
|
भक्तविलासाभ्याम्
bhaktavilāsābhyām
|
भक्तविलासेभ्यः
bhaktavilāsebhyaḥ
|
Ablative |
भक्तविलासात्
bhaktavilāsāt
|
भक्तविलासाभ्याम्
bhaktavilāsābhyām
|
भक्तविलासेभ्यः
bhaktavilāsebhyaḥ
|
Genitive |
भक्तविलासस्य
bhaktavilāsasya
|
भक्तविलासयोः
bhaktavilāsayoḥ
|
भक्तविलासानाम्
bhaktavilāsānām
|
Locative |
भक्तविलासे
bhaktavilāse
|
भक्तविलासयोः
bhaktavilāsayoḥ
|
भक्तविलासेषु
bhaktavilāseṣu
|