Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तविलास bhaktavilāsa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तविलासः bhaktavilāsaḥ
भक्तविलासौ bhaktavilāsau
भक्तविलासाः bhaktavilāsāḥ
Vocativo भक्तविलास bhaktavilāsa
भक्तविलासौ bhaktavilāsau
भक्तविलासाः bhaktavilāsāḥ
Acusativo भक्तविलासम् bhaktavilāsam
भक्तविलासौ bhaktavilāsau
भक्तविलासान् bhaktavilāsān
Instrumental भक्तविलासेन bhaktavilāsena
भक्तविलासाभ्याम् bhaktavilāsābhyām
भक्तविलासैः bhaktavilāsaiḥ
Dativo भक्तविलासाय bhaktavilāsāya
भक्तविलासाभ्याम् bhaktavilāsābhyām
भक्तविलासेभ्यः bhaktavilāsebhyaḥ
Ablativo भक्तविलासात् bhaktavilāsāt
भक्तविलासाभ्याम् bhaktavilāsābhyām
भक्तविलासेभ्यः bhaktavilāsebhyaḥ
Genitivo भक्तविलासस्य bhaktavilāsasya
भक्तविलासयोः bhaktavilāsayoḥ
भक्तविलासानाम् bhaktavilāsānām
Locativo भक्तविलासे bhaktavilāse
भक्तविलासयोः bhaktavilāsayoḥ
भक्तविलासेषु bhaktavilāseṣu