Sanskrit tools

Sanskrit declension


Declension of भक्तवैभव bhaktavaibhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तवैभवम् bhaktavaibhavam
भक्तवैभवे bhaktavaibhave
भक्तवैभवानि bhaktavaibhavāni
Vocative भक्तवैभव bhaktavaibhava
भक्तवैभवे bhaktavaibhave
भक्तवैभवानि bhaktavaibhavāni
Accusative भक्तवैभवम् bhaktavaibhavam
भक्तवैभवे bhaktavaibhave
भक्तवैभवानि bhaktavaibhavāni
Instrumental भक्तवैभवेन bhaktavaibhavena
भक्तवैभवाभ्याम् bhaktavaibhavābhyām
भक्तवैभवैः bhaktavaibhavaiḥ
Dative भक्तवैभवाय bhaktavaibhavāya
भक्तवैभवाभ्याम् bhaktavaibhavābhyām
भक्तवैभवेभ्यः bhaktavaibhavebhyaḥ
Ablative भक्तवैभवात् bhaktavaibhavāt
भक्तवैभवाभ्याम् bhaktavaibhavābhyām
भक्तवैभवेभ्यः bhaktavaibhavebhyaḥ
Genitive भक्तवैभवस्य bhaktavaibhavasya
भक्तवैभवयोः bhaktavaibhavayoḥ
भक्तवैभवानाम् bhaktavaibhavānām
Locative भक्तवैभवे bhaktavaibhave
भक्तवैभवयोः bhaktavaibhavayoḥ
भक्तवैभवेषु bhaktavaibhaveṣu