| Singular | Dual | Plural |
Nominative |
भक्तवैभवम्
bhaktavaibhavam
|
भक्तवैभवे
bhaktavaibhave
|
भक्तवैभवानि
bhaktavaibhavāni
|
Vocative |
भक्तवैभव
bhaktavaibhava
|
भक्तवैभवे
bhaktavaibhave
|
भक्तवैभवानि
bhaktavaibhavāni
|
Accusative |
भक्तवैभवम्
bhaktavaibhavam
|
भक्तवैभवे
bhaktavaibhave
|
भक्तवैभवानि
bhaktavaibhavāni
|
Instrumental |
भक्तवैभवेन
bhaktavaibhavena
|
भक्तवैभवाभ्याम्
bhaktavaibhavābhyām
|
भक्तवैभवैः
bhaktavaibhavaiḥ
|
Dative |
भक्तवैभवाय
bhaktavaibhavāya
|
भक्तवैभवाभ्याम्
bhaktavaibhavābhyām
|
भक्तवैभवेभ्यः
bhaktavaibhavebhyaḥ
|
Ablative |
भक्तवैभवात्
bhaktavaibhavāt
|
भक्तवैभवाभ्याम्
bhaktavaibhavābhyām
|
भक्तवैभवेभ्यः
bhaktavaibhavebhyaḥ
|
Genitive |
भक्तवैभवस्य
bhaktavaibhavasya
|
भक्तवैभवयोः
bhaktavaibhavayoḥ
|
भक्तवैभवानाम्
bhaktavaibhavānām
|
Locative |
भक्तवैभवे
bhaktavaibhave
|
भक्तवैभवयोः
bhaktavaibhavayoḥ
|
भक्तवैभवेषु
bhaktavaibhaveṣu
|