Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तवैभव bhaktavaibhava, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तवैभवम् bhaktavaibhavam
भक्तवैभवे bhaktavaibhave
भक्तवैभवानि bhaktavaibhavāni
Vocativo भक्तवैभव bhaktavaibhava
भक्तवैभवे bhaktavaibhave
भक्तवैभवानि bhaktavaibhavāni
Acusativo भक्तवैभवम् bhaktavaibhavam
भक्तवैभवे bhaktavaibhave
भक्तवैभवानि bhaktavaibhavāni
Instrumental भक्तवैभवेन bhaktavaibhavena
भक्तवैभवाभ्याम् bhaktavaibhavābhyām
भक्तवैभवैः bhaktavaibhavaiḥ
Dativo भक्तवैभवाय bhaktavaibhavāya
भक्तवैभवाभ्याम् bhaktavaibhavābhyām
भक्तवैभवेभ्यः bhaktavaibhavebhyaḥ
Ablativo भक्तवैभवात् bhaktavaibhavāt
भक्तवैभवाभ्याम् bhaktavaibhavābhyām
भक्तवैभवेभ्यः bhaktavaibhavebhyaḥ
Genitivo भक्तवैभवस्य bhaktavaibhavasya
भक्तवैभवयोः bhaktavaibhavayoḥ
भक्तवैभवानाम् bhaktavaibhavānām
Locativo भक्तवैभवे bhaktavaibhave
भक्तवैभवयोः bhaktavaibhavayoḥ
भक्तवैभवेषु bhaktavaibhaveṣu