| Singular | Dual | Plural |
Nominativo |
भक्तवैभवम्
bhaktavaibhavam
|
भक्तवैभवे
bhaktavaibhave
|
भक्तवैभवानि
bhaktavaibhavāni
|
Vocativo |
भक्तवैभव
bhaktavaibhava
|
भक्तवैभवे
bhaktavaibhave
|
भक्तवैभवानि
bhaktavaibhavāni
|
Acusativo |
भक्तवैभवम्
bhaktavaibhavam
|
भक्तवैभवे
bhaktavaibhave
|
भक्तवैभवानि
bhaktavaibhavāni
|
Instrumental |
भक्तवैभवेन
bhaktavaibhavena
|
भक्तवैभवाभ्याम्
bhaktavaibhavābhyām
|
भक्तवैभवैः
bhaktavaibhavaiḥ
|
Dativo |
भक्तवैभवाय
bhaktavaibhavāya
|
भक्तवैभवाभ्याम्
bhaktavaibhavābhyām
|
भक्तवैभवेभ्यः
bhaktavaibhavebhyaḥ
|
Ablativo |
भक्तवैभवात्
bhaktavaibhavāt
|
भक्तवैभवाभ्याम्
bhaktavaibhavābhyām
|
भक्तवैभवेभ्यः
bhaktavaibhavebhyaḥ
|
Genitivo |
भक्तवैभवस्य
bhaktavaibhavasya
|
भक्तवैभवयोः
bhaktavaibhavayoḥ
|
भक्तवैभवानाम्
bhaktavaibhavānām
|
Locativo |
भक्तवैभवे
bhaktavaibhave
|
भक्तवैभवयोः
bhaktavaibhavayoḥ
|
भक्तवैभवेषु
bhaktavaibhaveṣu
|