| Singular | Dual | Plural |
| Nominative |
भक्तव्रातसंतोषिकः
bhaktavrātasaṁtoṣikaḥ
|
भक्तव्रातसंतोषिकौ
bhaktavrātasaṁtoṣikau
|
भक्तव्रातसंतोषिकाः
bhaktavrātasaṁtoṣikāḥ
|
| Vocative |
भक्तव्रातसंतोषिक
bhaktavrātasaṁtoṣika
|
भक्तव्रातसंतोषिकौ
bhaktavrātasaṁtoṣikau
|
भक्तव्रातसंतोषिकाः
bhaktavrātasaṁtoṣikāḥ
|
| Accusative |
भक्तव्रातसंतोषिकम्
bhaktavrātasaṁtoṣikam
|
भक्तव्रातसंतोषिकौ
bhaktavrātasaṁtoṣikau
|
भक्तव्रातसंतोषिकान्
bhaktavrātasaṁtoṣikān
|
| Instrumental |
भक्तव्रातसंतोषिकेण
bhaktavrātasaṁtoṣikeṇa
|
भक्तव्रातसंतोषिकाभ्याम्
bhaktavrātasaṁtoṣikābhyām
|
भक्तव्रातसंतोषिकैः
bhaktavrātasaṁtoṣikaiḥ
|
| Dative |
भक्तव्रातसंतोषिकाय
bhaktavrātasaṁtoṣikāya
|
भक्तव्रातसंतोषिकाभ्याम्
bhaktavrātasaṁtoṣikābhyām
|
भक्तव्रातसंतोषिकेभ्यः
bhaktavrātasaṁtoṣikebhyaḥ
|
| Ablative |
भक्तव्रातसंतोषिकात्
bhaktavrātasaṁtoṣikāt
|
भक्तव्रातसंतोषिकाभ्याम्
bhaktavrātasaṁtoṣikābhyām
|
भक्तव्रातसंतोषिकेभ्यः
bhaktavrātasaṁtoṣikebhyaḥ
|
| Genitive |
भक्तव्रातसंतोषिकस्य
bhaktavrātasaṁtoṣikasya
|
भक्तव्रातसंतोषिकयोः
bhaktavrātasaṁtoṣikayoḥ
|
भक्तव्रातसंतोषिकाणाम्
bhaktavrātasaṁtoṣikāṇām
|
| Locative |
भक्तव्रातसंतोषिके
bhaktavrātasaṁtoṣike
|
भक्तव्रातसंतोषिकयोः
bhaktavrātasaṁtoṣikayoḥ
|
भक्तव्रातसंतोषिकेषु
bhaktavrātasaṁtoṣikeṣu
|