Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तव्रातसंतोषिक bhaktavrātasaṁtoṣika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तव्रातसंतोषिकः bhaktavrātasaṁtoṣikaḥ
भक्तव्रातसंतोषिकौ bhaktavrātasaṁtoṣikau
भक्तव्रातसंतोषिकाः bhaktavrātasaṁtoṣikāḥ
Vocativo भक्तव्रातसंतोषिक bhaktavrātasaṁtoṣika
भक्तव्रातसंतोषिकौ bhaktavrātasaṁtoṣikau
भक्तव्रातसंतोषिकाः bhaktavrātasaṁtoṣikāḥ
Acusativo भक्तव्रातसंतोषिकम् bhaktavrātasaṁtoṣikam
भक्तव्रातसंतोषिकौ bhaktavrātasaṁtoṣikau
भक्तव्रातसंतोषिकान् bhaktavrātasaṁtoṣikān
Instrumental भक्तव्रातसंतोषिकेण bhaktavrātasaṁtoṣikeṇa
भक्तव्रातसंतोषिकाभ्याम् bhaktavrātasaṁtoṣikābhyām
भक्तव्रातसंतोषिकैः bhaktavrātasaṁtoṣikaiḥ
Dativo भक्तव्रातसंतोषिकाय bhaktavrātasaṁtoṣikāya
भक्तव्रातसंतोषिकाभ्याम् bhaktavrātasaṁtoṣikābhyām
भक्तव्रातसंतोषिकेभ्यः bhaktavrātasaṁtoṣikebhyaḥ
Ablativo भक्तव्रातसंतोषिकात् bhaktavrātasaṁtoṣikāt
भक्तव्रातसंतोषिकाभ्याम् bhaktavrātasaṁtoṣikābhyām
भक्तव्रातसंतोषिकेभ्यः bhaktavrātasaṁtoṣikebhyaḥ
Genitivo भक्तव्रातसंतोषिकस्य bhaktavrātasaṁtoṣikasya
भक्तव्रातसंतोषिकयोः bhaktavrātasaṁtoṣikayoḥ
भक्तव्रातसंतोषिकाणाम् bhaktavrātasaṁtoṣikāṇām
Locativo भक्तव्रातसंतोषिके bhaktavrātasaṁtoṣike
भक्तव्रातसंतोषिकयोः bhaktavrātasaṁtoṣikayoḥ
भक्तव्रातसंतोषिकेषु bhaktavrātasaṁtoṣikeṣu