Sanskrit tools

Sanskrit declension


Declension of भक्तव्रातसंतोषिक bhaktavrātasaṁtoṣika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तव्रातसंतोषिकम् bhaktavrātasaṁtoṣikam
भक्तव्रातसंतोषिके bhaktavrātasaṁtoṣike
भक्तव्रातसंतोषिकाणि bhaktavrātasaṁtoṣikāṇi
Vocative भक्तव्रातसंतोषिक bhaktavrātasaṁtoṣika
भक्तव्रातसंतोषिके bhaktavrātasaṁtoṣike
भक्तव्रातसंतोषिकाणि bhaktavrātasaṁtoṣikāṇi
Accusative भक्तव्रातसंतोषिकम् bhaktavrātasaṁtoṣikam
भक्तव्रातसंतोषिके bhaktavrātasaṁtoṣike
भक्तव्रातसंतोषिकाणि bhaktavrātasaṁtoṣikāṇi
Instrumental भक्तव्रातसंतोषिकेण bhaktavrātasaṁtoṣikeṇa
भक्तव्रातसंतोषिकाभ्याम् bhaktavrātasaṁtoṣikābhyām
भक्तव्रातसंतोषिकैः bhaktavrātasaṁtoṣikaiḥ
Dative भक्तव्रातसंतोषिकाय bhaktavrātasaṁtoṣikāya
भक्तव्रातसंतोषिकाभ्याम् bhaktavrātasaṁtoṣikābhyām
भक्तव्रातसंतोषिकेभ्यः bhaktavrātasaṁtoṣikebhyaḥ
Ablative भक्तव्रातसंतोषिकात् bhaktavrātasaṁtoṣikāt
भक्तव्रातसंतोषिकाभ्याम् bhaktavrātasaṁtoṣikābhyām
भक्तव्रातसंतोषिकेभ्यः bhaktavrātasaṁtoṣikebhyaḥ
Genitive भक्तव्रातसंतोषिकस्य bhaktavrātasaṁtoṣikasya
भक्तव्रातसंतोषिकयोः bhaktavrātasaṁtoṣikayoḥ
भक्तव्रातसंतोषिकाणाम् bhaktavrātasaṁtoṣikāṇām
Locative भक्तव्रातसंतोषिके bhaktavrātasaṁtoṣike
भक्तव्रातसंतोषिकयोः bhaktavrātasaṁtoṣikayoḥ
भक्तव्रातसंतोषिकेषु bhaktavrātasaṁtoṣikeṣu