| Singular | Dual | Plural |
| Nominativo |
भक्तव्रातसंतोषिकम्
bhaktavrātasaṁtoṣikam
|
भक्तव्रातसंतोषिके
bhaktavrātasaṁtoṣike
|
भक्तव्रातसंतोषिकाणि
bhaktavrātasaṁtoṣikāṇi
|
| Vocativo |
भक्तव्रातसंतोषिक
bhaktavrātasaṁtoṣika
|
भक्तव्रातसंतोषिके
bhaktavrātasaṁtoṣike
|
भक्तव्रातसंतोषिकाणि
bhaktavrātasaṁtoṣikāṇi
|
| Acusativo |
भक्तव्रातसंतोषिकम्
bhaktavrātasaṁtoṣikam
|
भक्तव्रातसंतोषिके
bhaktavrātasaṁtoṣike
|
भक्तव्रातसंतोषिकाणि
bhaktavrātasaṁtoṣikāṇi
|
| Instrumental |
भक्तव्रातसंतोषिकेण
bhaktavrātasaṁtoṣikeṇa
|
भक्तव्रातसंतोषिकाभ्याम्
bhaktavrātasaṁtoṣikābhyām
|
भक्तव्रातसंतोषिकैः
bhaktavrātasaṁtoṣikaiḥ
|
| Dativo |
भक्तव्रातसंतोषिकाय
bhaktavrātasaṁtoṣikāya
|
भक्तव्रातसंतोषिकाभ्याम्
bhaktavrātasaṁtoṣikābhyām
|
भक्तव्रातसंतोषिकेभ्यः
bhaktavrātasaṁtoṣikebhyaḥ
|
| Ablativo |
भक्तव्रातसंतोषिकात्
bhaktavrātasaṁtoṣikāt
|
भक्तव्रातसंतोषिकाभ्याम्
bhaktavrātasaṁtoṣikābhyām
|
भक्तव्रातसंतोषिकेभ्यः
bhaktavrātasaṁtoṣikebhyaḥ
|
| Genitivo |
भक्तव्रातसंतोषिकस्य
bhaktavrātasaṁtoṣikasya
|
भक्तव्रातसंतोषिकयोः
bhaktavrātasaṁtoṣikayoḥ
|
भक्तव्रातसंतोषिकाणाम्
bhaktavrātasaṁtoṣikāṇām
|
| Locativo |
भक्तव्रातसंतोषिके
bhaktavrātasaṁtoṣike
|
भक्तव्रातसंतोषिकयोः
bhaktavrātasaṁtoṣikayoḥ
|
भक्तव्रातसंतोषिकेषु
bhaktavrātasaṁtoṣikeṣu
|