| Singular | Dual | Plural |
Nominative |
भक्ताग्रः
bhaktāgraḥ
|
भक्ताग्रौ
bhaktāgrau
|
भक्ताग्राः
bhaktāgrāḥ
|
Vocative |
भक्ताग्र
bhaktāgra
|
भक्ताग्रौ
bhaktāgrau
|
भक्ताग्राः
bhaktāgrāḥ
|
Accusative |
भक्ताग्रम्
bhaktāgram
|
भक्ताग्रौ
bhaktāgrau
|
भक्ताग्रान्
bhaktāgrān
|
Instrumental |
भक्ताग्रेण
bhaktāgreṇa
|
भक्ताग्राभ्याम्
bhaktāgrābhyām
|
भक्ताग्रैः
bhaktāgraiḥ
|
Dative |
भक्ताग्राय
bhaktāgrāya
|
भक्ताग्राभ्याम्
bhaktāgrābhyām
|
भक्ताग्रेभ्यः
bhaktāgrebhyaḥ
|
Ablative |
भक्ताग्रात्
bhaktāgrāt
|
भक्ताग्राभ्याम्
bhaktāgrābhyām
|
भक्ताग्रेभ्यः
bhaktāgrebhyaḥ
|
Genitive |
भक्ताग्रस्य
bhaktāgrasya
|
भक्ताग्रयोः
bhaktāgrayoḥ
|
भक्ताग्राणाम्
bhaktāgrāṇām
|
Locative |
भक्ताग्रे
bhaktāgre
|
भक्ताग्रयोः
bhaktāgrayoḥ
|
भक्ताग्रेषु
bhaktāgreṣu
|