| Singular | Dual | Plural |
Nominativo |
भक्ताग्रः
bhaktāgraḥ
|
भक्ताग्रौ
bhaktāgrau
|
भक्ताग्राः
bhaktāgrāḥ
|
Vocativo |
भक्ताग्र
bhaktāgra
|
भक्ताग्रौ
bhaktāgrau
|
भक्ताग्राः
bhaktāgrāḥ
|
Acusativo |
भक्ताग्रम्
bhaktāgram
|
भक्ताग्रौ
bhaktāgrau
|
भक्ताग्रान्
bhaktāgrān
|
Instrumental |
भक्ताग्रेण
bhaktāgreṇa
|
भक्ताग्राभ्याम्
bhaktāgrābhyām
|
भक्ताग्रैः
bhaktāgraiḥ
|
Dativo |
भक्ताग्राय
bhaktāgrāya
|
भक्ताग्राभ्याम्
bhaktāgrābhyām
|
भक्ताग्रेभ्यः
bhaktāgrebhyaḥ
|
Ablativo |
भक्ताग्रात्
bhaktāgrāt
|
भक्ताग्राभ्याम्
bhaktāgrābhyām
|
भक्ताग्रेभ्यः
bhaktāgrebhyaḥ
|
Genitivo |
भक्ताग्रस्य
bhaktāgrasya
|
भक्ताग्रयोः
bhaktāgrayoḥ
|
भक्ताग्राणाम्
bhaktāgrāṇām
|
Locativo |
भक्ताग्रे
bhaktāgre
|
भक्ताग्रयोः
bhaktāgrayoḥ
|
भक्ताग्रेषु
bhaktāgreṣu
|