Sanskrit tools

Sanskrit declension


Declension of भक्ताभिलाष bhaktābhilāṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ताभिलाषः bhaktābhilāṣaḥ
भक्ताभिलाषौ bhaktābhilāṣau
भक्ताभिलाषाः bhaktābhilāṣāḥ
Vocative भक्ताभिलाष bhaktābhilāṣa
भक्ताभिलाषौ bhaktābhilāṣau
भक्ताभिलाषाः bhaktābhilāṣāḥ
Accusative भक्ताभिलाषम् bhaktābhilāṣam
भक्ताभिलाषौ bhaktābhilāṣau
भक्ताभिलाषान् bhaktābhilāṣān
Instrumental भक्ताभिलाषेण bhaktābhilāṣeṇa
भक्ताभिलाषाभ्याम् bhaktābhilāṣābhyām
भक्ताभिलाषैः bhaktābhilāṣaiḥ
Dative भक्ताभिलाषाय bhaktābhilāṣāya
भक्ताभिलाषाभ्याम् bhaktābhilāṣābhyām
भक्ताभिलाषेभ्यः bhaktābhilāṣebhyaḥ
Ablative भक्ताभिलाषात् bhaktābhilāṣāt
भक्ताभिलाषाभ्याम् bhaktābhilāṣābhyām
भक्ताभिलाषेभ्यः bhaktābhilāṣebhyaḥ
Genitive भक्ताभिलाषस्य bhaktābhilāṣasya
भक्ताभिलाषयोः bhaktābhilāṣayoḥ
भक्ताभिलाषाणाम् bhaktābhilāṣāṇām
Locative भक्ताभिलाषे bhaktābhilāṣe
भक्ताभिलाषयोः bhaktābhilāṣayoḥ
भक्ताभिलाषेषु bhaktābhilāṣeṣu