| Singular | Dual | Plural |
| Nominative |
भक्ताभिलाषः
bhaktābhilāṣaḥ
|
भक्ताभिलाषौ
bhaktābhilāṣau
|
भक्ताभिलाषाः
bhaktābhilāṣāḥ
|
| Vocative |
भक्ताभिलाष
bhaktābhilāṣa
|
भक्ताभिलाषौ
bhaktābhilāṣau
|
भक्ताभिलाषाः
bhaktābhilāṣāḥ
|
| Accusative |
भक्ताभिलाषम्
bhaktābhilāṣam
|
भक्ताभिलाषौ
bhaktābhilāṣau
|
भक्ताभिलाषान्
bhaktābhilāṣān
|
| Instrumental |
भक्ताभिलाषेण
bhaktābhilāṣeṇa
|
भक्ताभिलाषाभ्याम्
bhaktābhilāṣābhyām
|
भक्ताभिलाषैः
bhaktābhilāṣaiḥ
|
| Dative |
भक्ताभिलाषाय
bhaktābhilāṣāya
|
भक्ताभिलाषाभ्याम्
bhaktābhilāṣābhyām
|
भक्ताभिलाषेभ्यः
bhaktābhilāṣebhyaḥ
|
| Ablative |
भक्ताभिलाषात्
bhaktābhilāṣāt
|
भक्ताभिलाषाभ्याम्
bhaktābhilāṣābhyām
|
भक्ताभिलाषेभ्यः
bhaktābhilāṣebhyaḥ
|
| Genitive |
भक्ताभिलाषस्य
bhaktābhilāṣasya
|
भक्ताभिलाषयोः
bhaktābhilāṣayoḥ
|
भक्ताभिलाषाणाम्
bhaktābhilāṣāṇām
|
| Locative |
भक्ताभिलाषे
bhaktābhilāṣe
|
भक्ताभिलाषयोः
bhaktābhilāṣayoḥ
|
भक्ताभिलाषेषु
bhaktābhilāṣeṣu
|