| Singular | Dual | Plural |
Nominativo |
भक्ताभिलाषः
bhaktābhilāṣaḥ
|
भक्ताभिलाषौ
bhaktābhilāṣau
|
भक्ताभिलाषाः
bhaktābhilāṣāḥ
|
Vocativo |
भक्ताभिलाष
bhaktābhilāṣa
|
भक्ताभिलाषौ
bhaktābhilāṣau
|
भक्ताभिलाषाः
bhaktābhilāṣāḥ
|
Acusativo |
भक्ताभिलाषम्
bhaktābhilāṣam
|
भक्ताभिलाषौ
bhaktābhilāṣau
|
भक्ताभिलाषान्
bhaktābhilāṣān
|
Instrumental |
भक्ताभिलाषेण
bhaktābhilāṣeṇa
|
भक्ताभिलाषाभ्याम्
bhaktābhilāṣābhyām
|
भक्ताभिलाषैः
bhaktābhilāṣaiḥ
|
Dativo |
भक्ताभिलाषाय
bhaktābhilāṣāya
|
भक्ताभिलाषाभ्याम्
bhaktābhilāṣābhyām
|
भक्ताभिलाषेभ्यः
bhaktābhilāṣebhyaḥ
|
Ablativo |
भक्ताभिलाषात्
bhaktābhilāṣāt
|
भक्ताभिलाषाभ्याम्
bhaktābhilāṣābhyām
|
भक्ताभिलाषेभ्यः
bhaktābhilāṣebhyaḥ
|
Genitivo |
भक्ताभिलाषस्य
bhaktābhilāṣasya
|
भक्ताभिलाषयोः
bhaktābhilāṣayoḥ
|
भक्ताभिलाषाणाम्
bhaktābhilāṣāṇām
|
Locativo |
भक्ताभिलाषे
bhaktābhilāṣe
|
भक्ताभिलाषयोः
bhaktābhilāṣayoḥ
|
भक्ताभिलाषेषु
bhaktābhilāṣeṣu
|