Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्ताभिलाष bhaktābhilāṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्ताभिलाषः bhaktābhilāṣaḥ
भक्ताभिलाषौ bhaktābhilāṣau
भक्ताभिलाषाः bhaktābhilāṣāḥ
Vocativo भक्ताभिलाष bhaktābhilāṣa
भक्ताभिलाषौ bhaktābhilāṣau
भक्ताभिलाषाः bhaktābhilāṣāḥ
Acusativo भक्ताभिलाषम् bhaktābhilāṣam
भक्ताभिलाषौ bhaktābhilāṣau
भक्ताभिलाषान् bhaktābhilāṣān
Instrumental भक्ताभिलाषेण bhaktābhilāṣeṇa
भक्ताभिलाषाभ्याम् bhaktābhilāṣābhyām
भक्ताभिलाषैः bhaktābhilāṣaiḥ
Dativo भक्ताभिलाषाय bhaktābhilāṣāya
भक्ताभिलाषाभ्याम् bhaktābhilāṣābhyām
भक्ताभिलाषेभ्यः bhaktābhilāṣebhyaḥ
Ablativo भक्ताभिलाषात् bhaktābhilāṣāt
भक्ताभिलाषाभ्याम् bhaktābhilāṣābhyām
भक्ताभिलाषेभ्यः bhaktābhilāṣebhyaḥ
Genitivo भक्ताभिलाषस्य bhaktābhilāṣasya
भक्ताभिलाषयोः bhaktābhilāṣayoḥ
भक्ताभिलाषाणाम् bhaktābhilāṣāṇām
Locativo भक्ताभिलाषे bhaktābhilāṣe
भक्ताभिलाषयोः bhaktābhilāṣayoḥ
भक्ताभिलाषेषु bhaktābhilāṣeṣu