| Singular | Dual | Plural |
| Nominative |
भक्तामृतम्
bhaktāmṛtam
|
भक्तामृते
bhaktāmṛte
|
भक्तामृतानि
bhaktāmṛtāni
|
| Vocative |
भक्तामृत
bhaktāmṛta
|
भक्तामृते
bhaktāmṛte
|
भक्तामृतानि
bhaktāmṛtāni
|
| Accusative |
भक्तामृतम्
bhaktāmṛtam
|
भक्तामृते
bhaktāmṛte
|
भक्तामृतानि
bhaktāmṛtāni
|
| Instrumental |
भक्तामृतेन
bhaktāmṛtena
|
भक्तामृताभ्याम्
bhaktāmṛtābhyām
|
भक्तामृतैः
bhaktāmṛtaiḥ
|
| Dative |
भक्तामृताय
bhaktāmṛtāya
|
भक्तामृताभ्याम्
bhaktāmṛtābhyām
|
भक्तामृतेभ्यः
bhaktāmṛtebhyaḥ
|
| Ablative |
भक्तामृतात्
bhaktāmṛtāt
|
भक्तामृताभ्याम्
bhaktāmṛtābhyām
|
भक्तामृतेभ्यः
bhaktāmṛtebhyaḥ
|
| Genitive |
भक्तामृतस्य
bhaktāmṛtasya
|
भक्तामृतयोः
bhaktāmṛtayoḥ
|
भक्तामृतानाम्
bhaktāmṛtānām
|
| Locative |
भक्तामृते
bhaktāmṛte
|
भक्तामृतयोः
bhaktāmṛtayoḥ
|
भक्तामृतेषु
bhaktāmṛteṣu
|