Sanskrit tools

Sanskrit declension


Declension of भक्तामृत bhaktāmṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तामृतम् bhaktāmṛtam
भक्तामृते bhaktāmṛte
भक्तामृतानि bhaktāmṛtāni
Vocative भक्तामृत bhaktāmṛta
भक्तामृते bhaktāmṛte
भक्तामृतानि bhaktāmṛtāni
Accusative भक्तामृतम् bhaktāmṛtam
भक्तामृते bhaktāmṛte
भक्तामृतानि bhaktāmṛtāni
Instrumental भक्तामृतेन bhaktāmṛtena
भक्तामृताभ्याम् bhaktāmṛtābhyām
भक्तामृतैः bhaktāmṛtaiḥ
Dative भक्तामृताय bhaktāmṛtāya
भक्तामृताभ्याम् bhaktāmṛtābhyām
भक्तामृतेभ्यः bhaktāmṛtebhyaḥ
Ablative भक्तामृतात् bhaktāmṛtāt
भक्तामृताभ्याम् bhaktāmṛtābhyām
भक्तामृतेभ्यः bhaktāmṛtebhyaḥ
Genitive भक्तामृतस्य bhaktāmṛtasya
भक्तामृतयोः bhaktāmṛtayoḥ
भक्तामृतानाम् bhaktāmṛtānām
Locative भक्तामृते bhaktāmṛte
भक्तामृतयोः bhaktāmṛtayoḥ
भक्तामृतेषु bhaktāmṛteṣu