| Singular | Dual | Plural |
Nominativo |
भक्तामृतम्
bhaktāmṛtam
|
भक्तामृते
bhaktāmṛte
|
भक्तामृतानि
bhaktāmṛtāni
|
Vocativo |
भक्तामृत
bhaktāmṛta
|
भक्तामृते
bhaktāmṛte
|
भक्तामृतानि
bhaktāmṛtāni
|
Acusativo |
भक्तामृतम्
bhaktāmṛtam
|
भक्तामृते
bhaktāmṛte
|
भक्तामृतानि
bhaktāmṛtāni
|
Instrumental |
भक्तामृतेन
bhaktāmṛtena
|
भक्तामृताभ्याम्
bhaktāmṛtābhyām
|
भक्तामृतैः
bhaktāmṛtaiḥ
|
Dativo |
भक्तामृताय
bhaktāmṛtāya
|
भक्तामृताभ्याम्
bhaktāmṛtābhyām
|
भक्तामृतेभ्यः
bhaktāmṛtebhyaḥ
|
Ablativo |
भक्तामृतात्
bhaktāmṛtāt
|
भक्तामृताभ्याम्
bhaktāmṛtābhyām
|
भक्तामृतेभ्यः
bhaktāmṛtebhyaḥ
|
Genitivo |
भक्तामृतस्य
bhaktāmṛtasya
|
भक्तामृतयोः
bhaktāmṛtayoḥ
|
भक्तामृतानाम्
bhaktāmṛtānām
|
Locativo |
भक्तामृते
bhaktāmṛte
|
भक्तामृतयोः
bhaktāmṛtayoḥ
|
भक्तामृतेषु
bhaktāmṛteṣu
|