Sanskrit tools

Sanskrit declension


Declension of भक्ताराधनप्रयोगमणिमालिका bhaktārādhanaprayogamaṇimālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ताराधनप्रयोगमणिमालिका bhaktārādhanaprayogamaṇimālikā
भक्ताराधनप्रयोगमणिमालिके bhaktārādhanaprayogamaṇimālike
भक्ताराधनप्रयोगमणिमालिकाः bhaktārādhanaprayogamaṇimālikāḥ
Vocative भक्ताराधनप्रयोगमणिमालिके bhaktārādhanaprayogamaṇimālike
भक्ताराधनप्रयोगमणिमालिके bhaktārādhanaprayogamaṇimālike
भक्ताराधनप्रयोगमणिमालिकाः bhaktārādhanaprayogamaṇimālikāḥ
Accusative भक्ताराधनप्रयोगमणिमालिकाम् bhaktārādhanaprayogamaṇimālikām
भक्ताराधनप्रयोगमणिमालिके bhaktārādhanaprayogamaṇimālike
भक्ताराधनप्रयोगमणिमालिकाः bhaktārādhanaprayogamaṇimālikāḥ
Instrumental भक्ताराधनप्रयोगमणिमालिकया bhaktārādhanaprayogamaṇimālikayā
भक्ताराधनप्रयोगमणिमालिकाभ्याम् bhaktārādhanaprayogamaṇimālikābhyām
भक्ताराधनप्रयोगमणिमालिकाभिः bhaktārādhanaprayogamaṇimālikābhiḥ
Dative भक्ताराधनप्रयोगमणिमालिकायै bhaktārādhanaprayogamaṇimālikāyai
भक्ताराधनप्रयोगमणिमालिकाभ्याम् bhaktārādhanaprayogamaṇimālikābhyām
भक्ताराधनप्रयोगमणिमालिकाभ्यः bhaktārādhanaprayogamaṇimālikābhyaḥ
Ablative भक्ताराधनप्रयोगमणिमालिकायाः bhaktārādhanaprayogamaṇimālikāyāḥ
भक्ताराधनप्रयोगमणिमालिकाभ्याम् bhaktārādhanaprayogamaṇimālikābhyām
भक्ताराधनप्रयोगमणिमालिकाभ्यः bhaktārādhanaprayogamaṇimālikābhyaḥ
Genitive भक्ताराधनप्रयोगमणिमालिकायाः bhaktārādhanaprayogamaṇimālikāyāḥ
भक्ताराधनप्रयोगमणिमालिकयोः bhaktārādhanaprayogamaṇimālikayoḥ
भक्ताराधनप्रयोगमणिमालिकानाम् bhaktārādhanaprayogamaṇimālikānām
Locative भक्ताराधनप्रयोगमणिमालिकायाम् bhaktārādhanaprayogamaṇimālikāyām
भक्ताराधनप्रयोगमणिमालिकयोः bhaktārādhanaprayogamaṇimālikayoḥ
भक्ताराधनप्रयोगमणिमालिकासु bhaktārādhanaprayogamaṇimālikāsu