| Singular | Dual | Plural |
| Nominative |
भक्ताराधनप्रयोगमणिमालिका
bhaktārādhanaprayogamaṇimālikā
|
भक्ताराधनप्रयोगमणिमालिके
bhaktārādhanaprayogamaṇimālike
|
भक्ताराधनप्रयोगमणिमालिकाः
bhaktārādhanaprayogamaṇimālikāḥ
|
| Vocative |
भक्ताराधनप्रयोगमणिमालिके
bhaktārādhanaprayogamaṇimālike
|
भक्ताराधनप्रयोगमणिमालिके
bhaktārādhanaprayogamaṇimālike
|
भक्ताराधनप्रयोगमणिमालिकाः
bhaktārādhanaprayogamaṇimālikāḥ
|
| Accusative |
भक्ताराधनप्रयोगमणिमालिकाम्
bhaktārādhanaprayogamaṇimālikām
|
भक्ताराधनप्रयोगमणिमालिके
bhaktārādhanaprayogamaṇimālike
|
भक्ताराधनप्रयोगमणिमालिकाः
bhaktārādhanaprayogamaṇimālikāḥ
|
| Instrumental |
भक्ताराधनप्रयोगमणिमालिकया
bhaktārādhanaprayogamaṇimālikayā
|
भक्ताराधनप्रयोगमणिमालिकाभ्याम्
bhaktārādhanaprayogamaṇimālikābhyām
|
भक्ताराधनप्रयोगमणिमालिकाभिः
bhaktārādhanaprayogamaṇimālikābhiḥ
|
| Dative |
भक्ताराधनप्रयोगमणिमालिकायै
bhaktārādhanaprayogamaṇimālikāyai
|
भक्ताराधनप्रयोगमणिमालिकाभ्याम्
bhaktārādhanaprayogamaṇimālikābhyām
|
भक्ताराधनप्रयोगमणिमालिकाभ्यः
bhaktārādhanaprayogamaṇimālikābhyaḥ
|
| Ablative |
भक्ताराधनप्रयोगमणिमालिकायाः
bhaktārādhanaprayogamaṇimālikāyāḥ
|
भक्ताराधनप्रयोगमणिमालिकाभ्याम्
bhaktārādhanaprayogamaṇimālikābhyām
|
भक्ताराधनप्रयोगमणिमालिकाभ्यः
bhaktārādhanaprayogamaṇimālikābhyaḥ
|
| Genitive |
भक्ताराधनप्रयोगमणिमालिकायाः
bhaktārādhanaprayogamaṇimālikāyāḥ
|
भक्ताराधनप्रयोगमणिमालिकयोः
bhaktārādhanaprayogamaṇimālikayoḥ
|
भक्ताराधनप्रयोगमणिमालिकानाम्
bhaktārādhanaprayogamaṇimālikānām
|
| Locative |
भक्ताराधनप्रयोगमणिमालिकायाम्
bhaktārādhanaprayogamaṇimālikāyām
|
भक्ताराधनप्रयोगमणिमालिकयोः
bhaktārādhanaprayogamaṇimālikayoḥ
|
भक्ताराधनप्रयोगमणिमालिकासु
bhaktārādhanaprayogamaṇimālikāsu
|