| Singular | Dual | Plural |
| Nominativo |
भक्ताराधनप्रयोगमणिमालिका
bhaktārādhanaprayogamaṇimālikā
|
भक्ताराधनप्रयोगमणिमालिके
bhaktārādhanaprayogamaṇimālike
|
भक्ताराधनप्रयोगमणिमालिकाः
bhaktārādhanaprayogamaṇimālikāḥ
|
| Vocativo |
भक्ताराधनप्रयोगमणिमालिके
bhaktārādhanaprayogamaṇimālike
|
भक्ताराधनप्रयोगमणिमालिके
bhaktārādhanaprayogamaṇimālike
|
भक्ताराधनप्रयोगमणिमालिकाः
bhaktārādhanaprayogamaṇimālikāḥ
|
| Acusativo |
भक्ताराधनप्रयोगमणिमालिकाम्
bhaktārādhanaprayogamaṇimālikām
|
भक्ताराधनप्रयोगमणिमालिके
bhaktārādhanaprayogamaṇimālike
|
भक्ताराधनप्रयोगमणिमालिकाः
bhaktārādhanaprayogamaṇimālikāḥ
|
| Instrumental |
भक्ताराधनप्रयोगमणिमालिकया
bhaktārādhanaprayogamaṇimālikayā
|
भक्ताराधनप्रयोगमणिमालिकाभ्याम्
bhaktārādhanaprayogamaṇimālikābhyām
|
भक्ताराधनप्रयोगमणिमालिकाभिः
bhaktārādhanaprayogamaṇimālikābhiḥ
|
| Dativo |
भक्ताराधनप्रयोगमणिमालिकायै
bhaktārādhanaprayogamaṇimālikāyai
|
भक्ताराधनप्रयोगमणिमालिकाभ्याम्
bhaktārādhanaprayogamaṇimālikābhyām
|
भक्ताराधनप्रयोगमणिमालिकाभ्यः
bhaktārādhanaprayogamaṇimālikābhyaḥ
|
| Ablativo |
भक्ताराधनप्रयोगमणिमालिकायाः
bhaktārādhanaprayogamaṇimālikāyāḥ
|
भक्ताराधनप्रयोगमणिमालिकाभ्याम्
bhaktārādhanaprayogamaṇimālikābhyām
|
भक्ताराधनप्रयोगमणिमालिकाभ्यः
bhaktārādhanaprayogamaṇimālikābhyaḥ
|
| Genitivo |
भक्ताराधनप्रयोगमणिमालिकायाः
bhaktārādhanaprayogamaṇimālikāyāḥ
|
भक्ताराधनप्रयोगमणिमालिकयोः
bhaktārādhanaprayogamaṇimālikayoḥ
|
भक्ताराधनप्रयोगमणिमालिकानाम्
bhaktārādhanaprayogamaṇimālikānām
|
| Locativo |
भक्ताराधनप्रयोगमणिमालिकायाम्
bhaktārādhanaprayogamaṇimālikāyām
|
भक्ताराधनप्रयोगमणिमालिकयोः
bhaktārādhanaprayogamaṇimālikayoḥ
|
भक्ताराधनप्रयोगमणिमालिकासु
bhaktārādhanaprayogamaṇimālikāsu
|