Sanskrit tools

Sanskrit declension


Declension of भक्तिचन्द्रिकोल्लास bhakticandrikollāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिचन्द्रिकोल्लासः bhakticandrikollāsaḥ
भक्तिचन्द्रिकोल्लासौ bhakticandrikollāsau
भक्तिचन्द्रिकोल्लासाः bhakticandrikollāsāḥ
Vocative भक्तिचन्द्रिकोल्लास bhakticandrikollāsa
भक्तिचन्द्रिकोल्लासौ bhakticandrikollāsau
भक्तिचन्द्रिकोल्लासाः bhakticandrikollāsāḥ
Accusative भक्तिचन्द्रिकोल्लासम् bhakticandrikollāsam
भक्तिचन्द्रिकोल्लासौ bhakticandrikollāsau
भक्तिचन्द्रिकोल्लासान् bhakticandrikollāsān
Instrumental भक्तिचन्द्रिकोल्लासेन bhakticandrikollāsena
भक्तिचन्द्रिकोल्लासाभ्याम् bhakticandrikollāsābhyām
भक्तिचन्द्रिकोल्लासैः bhakticandrikollāsaiḥ
Dative भक्तिचन्द्रिकोल्लासाय bhakticandrikollāsāya
भक्तिचन्द्रिकोल्लासाभ्याम् bhakticandrikollāsābhyām
भक्तिचन्द्रिकोल्लासेभ्यः bhakticandrikollāsebhyaḥ
Ablative भक्तिचन्द्रिकोल्लासात् bhakticandrikollāsāt
भक्तिचन्द्रिकोल्लासाभ्याम् bhakticandrikollāsābhyām
भक्तिचन्द्रिकोल्लासेभ्यः bhakticandrikollāsebhyaḥ
Genitive भक्तिचन्द्रिकोल्लासस्य bhakticandrikollāsasya
भक्तिचन्द्रिकोल्लासयोः bhakticandrikollāsayoḥ
भक्तिचन्द्रिकोल्लासानाम् bhakticandrikollāsānām
Locative भक्तिचन्द्रिकोल्लासे bhakticandrikollāse
भक्तिचन्द्रिकोल्लासयोः bhakticandrikollāsayoḥ
भक्तिचन्द्रिकोल्लासेषु bhakticandrikollāseṣu