| Singular | Dual | Plural |
Nominativo |
भक्तिचन्द्रिकोल्लासः
bhakticandrikollāsaḥ
|
भक्तिचन्द्रिकोल्लासौ
bhakticandrikollāsau
|
भक्तिचन्द्रिकोल्लासाः
bhakticandrikollāsāḥ
|
Vocativo |
भक्तिचन्द्रिकोल्लास
bhakticandrikollāsa
|
भक्तिचन्द्रिकोल्लासौ
bhakticandrikollāsau
|
भक्तिचन्द्रिकोल्लासाः
bhakticandrikollāsāḥ
|
Acusativo |
भक्तिचन्द्रिकोल्लासम्
bhakticandrikollāsam
|
भक्तिचन्द्रिकोल्लासौ
bhakticandrikollāsau
|
भक्तिचन्द्रिकोल्लासान्
bhakticandrikollāsān
|
Instrumental |
भक्तिचन्द्रिकोल्लासेन
bhakticandrikollāsena
|
भक्तिचन्द्रिकोल्लासाभ्याम्
bhakticandrikollāsābhyām
|
भक्तिचन्द्रिकोल्लासैः
bhakticandrikollāsaiḥ
|
Dativo |
भक्तिचन्द्रिकोल्लासाय
bhakticandrikollāsāya
|
भक्तिचन्द्रिकोल्लासाभ्याम्
bhakticandrikollāsābhyām
|
भक्तिचन्द्रिकोल्लासेभ्यः
bhakticandrikollāsebhyaḥ
|
Ablativo |
भक्तिचन्द्रिकोल्लासात्
bhakticandrikollāsāt
|
भक्तिचन्द्रिकोल्लासाभ्याम्
bhakticandrikollāsābhyām
|
भक्तिचन्द्रिकोल्लासेभ्यः
bhakticandrikollāsebhyaḥ
|
Genitivo |
भक्तिचन्द्रिकोल्लासस्य
bhakticandrikollāsasya
|
भक्तिचन्द्रिकोल्लासयोः
bhakticandrikollāsayoḥ
|
भक्तिचन्द्रिकोल्लासानाम्
bhakticandrikollāsānām
|
Locativo |
भक्तिचन्द्रिकोल्लासे
bhakticandrikollāse
|
भक्तिचन्द्रिकोल्लासयोः
bhakticandrikollāsayoḥ
|
भक्तिचन्द्रिकोल्लासेषु
bhakticandrikollāseṣu
|