| Singular | Dual | Plural |
| Nominative |
भक्तिज्ञत्वम्
bhaktijñatvam
|
भक्तिज्ञत्वे
bhaktijñatve
|
भक्तिज्ञत्वानि
bhaktijñatvāni
|
| Vocative |
भक्तिज्ञत्व
bhaktijñatva
|
भक्तिज्ञत्वे
bhaktijñatve
|
भक्तिज्ञत्वानि
bhaktijñatvāni
|
| Accusative |
भक्तिज्ञत्वम्
bhaktijñatvam
|
भक्तिज्ञत्वे
bhaktijñatve
|
भक्तिज्ञत्वानि
bhaktijñatvāni
|
| Instrumental |
भक्तिज्ञत्वेन
bhaktijñatvena
|
भक्तिज्ञत्वाभ्याम्
bhaktijñatvābhyām
|
भक्तिज्ञत्वैः
bhaktijñatvaiḥ
|
| Dative |
भक्तिज्ञत्वाय
bhaktijñatvāya
|
भक्तिज्ञत्वाभ्याम्
bhaktijñatvābhyām
|
भक्तिज्ञत्वेभ्यः
bhaktijñatvebhyaḥ
|
| Ablative |
भक्तिज्ञत्वात्
bhaktijñatvāt
|
भक्तिज्ञत्वाभ्याम्
bhaktijñatvābhyām
|
भक्तिज्ञत्वेभ्यः
bhaktijñatvebhyaḥ
|
| Genitive |
भक्तिज्ञत्वस्य
bhaktijñatvasya
|
भक्तिज्ञत्वयोः
bhaktijñatvayoḥ
|
भक्तिज्ञत्वानाम्
bhaktijñatvānām
|
| Locative |
भक्तिज्ञत्वे
bhaktijñatve
|
भक्तिज्ञत्वयोः
bhaktijñatvayoḥ
|
भक्तिज्ञत्वेषु
bhaktijñatveṣu
|