| Singular | Dual | Plural |
Nominativo |
भक्तिज्ञत्वम्
bhaktijñatvam
|
भक्तिज्ञत्वे
bhaktijñatve
|
भक्तिज्ञत्वानि
bhaktijñatvāni
|
Vocativo |
भक्तिज्ञत्व
bhaktijñatva
|
भक्तिज्ञत्वे
bhaktijñatve
|
भक्तिज्ञत्वानि
bhaktijñatvāni
|
Acusativo |
भक्तिज्ञत्वम्
bhaktijñatvam
|
भक्तिज्ञत्वे
bhaktijñatve
|
भक्तिज्ञत्वानि
bhaktijñatvāni
|
Instrumental |
भक्तिज्ञत्वेन
bhaktijñatvena
|
भक्तिज्ञत्वाभ्याम्
bhaktijñatvābhyām
|
भक्तिज्ञत्वैः
bhaktijñatvaiḥ
|
Dativo |
भक्तिज्ञत्वाय
bhaktijñatvāya
|
भक्तिज्ञत्वाभ्याम्
bhaktijñatvābhyām
|
भक्तिज्ञत्वेभ्यः
bhaktijñatvebhyaḥ
|
Ablativo |
भक्तिज्ञत्वात्
bhaktijñatvāt
|
भक्तिज्ञत्वाभ्याम्
bhaktijñatvābhyām
|
भक्तिज्ञत्वेभ्यः
bhaktijñatvebhyaḥ
|
Genitivo |
भक्तिज्ञत्वस्य
bhaktijñatvasya
|
भक्तिज्ञत्वयोः
bhaktijñatvayoḥ
|
भक्तिज्ञत्वानाम्
bhaktijñatvānām
|
Locativo |
भक्तिज्ञत्वे
bhaktijñatve
|
भक्तिज्ञत्वयोः
bhaktijñatvayoḥ
|
भक्तिज्ञत्वेषु
bhaktijñatveṣu
|