| Singular | Dual | Plural |
| Nominative |
भक्तिदीपिका
bhaktidīpikā
|
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिकाः
bhaktidīpikāḥ
|
| Vocative |
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिकाः
bhaktidīpikāḥ
|
| Accusative |
भक्तिदीपिकाम्
bhaktidīpikām
|
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिकाः
bhaktidīpikāḥ
|
| Instrumental |
भक्तिदीपिकया
bhaktidīpikayā
|
भक्तिदीपिकाभ्याम्
bhaktidīpikābhyām
|
भक्तिदीपिकाभिः
bhaktidīpikābhiḥ
|
| Dative |
भक्तिदीपिकायै
bhaktidīpikāyai
|
भक्तिदीपिकाभ्याम्
bhaktidīpikābhyām
|
भक्तिदीपिकाभ्यः
bhaktidīpikābhyaḥ
|
| Ablative |
भक्तिदीपिकायाः
bhaktidīpikāyāḥ
|
भक्तिदीपिकाभ्याम्
bhaktidīpikābhyām
|
भक्तिदीपिकाभ्यः
bhaktidīpikābhyaḥ
|
| Genitive |
भक्तिदीपिकायाः
bhaktidīpikāyāḥ
|
भक्तिदीपिकयोः
bhaktidīpikayoḥ
|
भक्तिदीपिकानाम्
bhaktidīpikānām
|
| Locative |
भक्तिदीपिकायाम्
bhaktidīpikāyām
|
भक्तिदीपिकयोः
bhaktidīpikayoḥ
|
भक्तिदीपिकासु
bhaktidīpikāsu
|