| Singular | Dual | Plural |
Nominative |
भक्तिदीपिका
bhaktidīpikā
|
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिकाः
bhaktidīpikāḥ
|
Vocative |
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिकाः
bhaktidīpikāḥ
|
Accusative |
भक्तिदीपिकाम्
bhaktidīpikām
|
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिकाः
bhaktidīpikāḥ
|
Instrumental |
भक्तिदीपिकया
bhaktidīpikayā
|
भक्तिदीपिकाभ्याम्
bhaktidīpikābhyām
|
भक्तिदीपिकाभिः
bhaktidīpikābhiḥ
|
Dative |
भक्तिदीपिकायै
bhaktidīpikāyai
|
भक्तिदीपिकाभ्याम्
bhaktidīpikābhyām
|
भक्तिदीपिकाभ्यः
bhaktidīpikābhyaḥ
|
Ablative |
भक्तिदीपिकायाः
bhaktidīpikāyāḥ
|
भक्तिदीपिकाभ्याम्
bhaktidīpikābhyām
|
भक्तिदीपिकाभ्यः
bhaktidīpikābhyaḥ
|
Genitive |
भक्तिदीपिकायाः
bhaktidīpikāyāḥ
|
भक्तिदीपिकयोः
bhaktidīpikayoḥ
|
भक्तिदीपिकानाम्
bhaktidīpikānām
|
Locative |
भक्तिदीपिकायाम्
bhaktidīpikāyām
|
भक्तिदीपिकयोः
bhaktidīpikayoḥ
|
भक्तिदीपिकासु
bhaktidīpikāsu
|