| Singular | Dual | Plural |
Nominativo |
भक्तिदीपिका
bhaktidīpikā
|
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिकाः
bhaktidīpikāḥ
|
Vocativo |
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिकाः
bhaktidīpikāḥ
|
Acusativo |
भक्तिदीपिकाम्
bhaktidīpikām
|
भक्तिदीपिके
bhaktidīpike
|
भक्तिदीपिकाः
bhaktidīpikāḥ
|
Instrumental |
भक्तिदीपिकया
bhaktidīpikayā
|
भक्तिदीपिकाभ्याम्
bhaktidīpikābhyām
|
भक्तिदीपिकाभिः
bhaktidīpikābhiḥ
|
Dativo |
भक्तिदीपिकायै
bhaktidīpikāyai
|
भक्तिदीपिकाभ्याम्
bhaktidīpikābhyām
|
भक्तिदीपिकाभ्यः
bhaktidīpikābhyaḥ
|
Ablativo |
भक्तिदीपिकायाः
bhaktidīpikāyāḥ
|
भक्तिदीपिकाभ्याम्
bhaktidīpikābhyām
|
भक्तिदीपिकाभ्यः
bhaktidīpikābhyaḥ
|
Genitivo |
भक्तिदीपिकायाः
bhaktidīpikāyāḥ
|
भक्तिदीपिकयोः
bhaktidīpikayoḥ
|
भक्तिदीपिकानाम्
bhaktidīpikānām
|
Locativo |
भक्तिदीपिकायाम्
bhaktidīpikāyām
|
भक्तिदीपिकयोः
bhaktidīpikayoḥ
|
भक्तिदीपिकासु
bhaktidīpikāsu
|