| Singular | Dual | Plural |
Nominative |
भक्तिपूर्वपक्षः
bhaktipūrvapakṣaḥ
|
भक्तिपूर्वपक्षौ
bhaktipūrvapakṣau
|
भक्तिपूर्वपक्षाः
bhaktipūrvapakṣāḥ
|
Vocative |
भक्तिपूर्वपक्ष
bhaktipūrvapakṣa
|
भक्तिपूर्वपक्षौ
bhaktipūrvapakṣau
|
भक्तिपूर्वपक्षाः
bhaktipūrvapakṣāḥ
|
Accusative |
भक्तिपूर्वपक्षम्
bhaktipūrvapakṣam
|
भक्तिपूर्वपक्षौ
bhaktipūrvapakṣau
|
भक्तिपूर्वपक्षान्
bhaktipūrvapakṣān
|
Instrumental |
भक्तिपूर्वपक्षेण
bhaktipūrvapakṣeṇa
|
भक्तिपूर्वपक्षाभ्याम्
bhaktipūrvapakṣābhyām
|
भक्तिपूर्वपक्षैः
bhaktipūrvapakṣaiḥ
|
Dative |
भक्तिपूर्वपक्षाय
bhaktipūrvapakṣāya
|
भक्तिपूर्वपक्षाभ्याम्
bhaktipūrvapakṣābhyām
|
भक्तिपूर्वपक्षेभ्यः
bhaktipūrvapakṣebhyaḥ
|
Ablative |
भक्तिपूर्वपक्षात्
bhaktipūrvapakṣāt
|
भक्तिपूर्वपक्षाभ्याम्
bhaktipūrvapakṣābhyām
|
भक्तिपूर्वपक्षेभ्यः
bhaktipūrvapakṣebhyaḥ
|
Genitive |
भक्तिपूर्वपक्षस्य
bhaktipūrvapakṣasya
|
भक्तिपूर्वपक्षयोः
bhaktipūrvapakṣayoḥ
|
भक्तिपूर्वपक्षाणाम्
bhaktipūrvapakṣāṇām
|
Locative |
भक्तिपूर्वपक्षे
bhaktipūrvapakṣe
|
भक्तिपूर्वपक्षयोः
bhaktipūrvapakṣayoḥ
|
भक्तिपूर्वपक्षेषु
bhaktipūrvapakṣeṣu
|