Sanskrit tools

Sanskrit declension


Declension of भक्तिपूर्वपक्ष bhaktipūrvapakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिपूर्वपक्षः bhaktipūrvapakṣaḥ
भक्तिपूर्वपक्षौ bhaktipūrvapakṣau
भक्तिपूर्वपक्षाः bhaktipūrvapakṣāḥ
Vocative भक्तिपूर्वपक्ष bhaktipūrvapakṣa
भक्तिपूर्वपक्षौ bhaktipūrvapakṣau
भक्तिपूर्वपक्षाः bhaktipūrvapakṣāḥ
Accusative भक्तिपूर्वपक्षम् bhaktipūrvapakṣam
भक्तिपूर्वपक्षौ bhaktipūrvapakṣau
भक्तिपूर्वपक्षान् bhaktipūrvapakṣān
Instrumental भक्तिपूर्वपक्षेण bhaktipūrvapakṣeṇa
भक्तिपूर्वपक्षाभ्याम् bhaktipūrvapakṣābhyām
भक्तिपूर्वपक्षैः bhaktipūrvapakṣaiḥ
Dative भक्तिपूर्वपक्षाय bhaktipūrvapakṣāya
भक्तिपूर्वपक्षाभ्याम् bhaktipūrvapakṣābhyām
भक्तिपूर्वपक्षेभ्यः bhaktipūrvapakṣebhyaḥ
Ablative भक्तिपूर्वपक्षात् bhaktipūrvapakṣāt
भक्तिपूर्वपक्षाभ्याम् bhaktipūrvapakṣābhyām
भक्तिपूर्वपक्षेभ्यः bhaktipūrvapakṣebhyaḥ
Genitive भक्तिपूर्वपक्षस्य bhaktipūrvapakṣasya
भक्तिपूर्वपक्षयोः bhaktipūrvapakṣayoḥ
भक्तिपूर्वपक्षाणाम् bhaktipūrvapakṣāṇām
Locative भक्तिपूर्वपक्षे bhaktipūrvapakṣe
भक्तिपूर्वपक्षयोः bhaktipūrvapakṣayoḥ
भक्तिपूर्वपक्षेषु bhaktipūrvapakṣeṣu