| Singular | Dual | Plural |
Nominativo |
भक्तिपूर्वपक्षः
bhaktipūrvapakṣaḥ
|
भक्तिपूर्वपक्षौ
bhaktipūrvapakṣau
|
भक्तिपूर्वपक्षाः
bhaktipūrvapakṣāḥ
|
Vocativo |
भक्तिपूर्वपक्ष
bhaktipūrvapakṣa
|
भक्तिपूर्वपक्षौ
bhaktipūrvapakṣau
|
भक्तिपूर्वपक्षाः
bhaktipūrvapakṣāḥ
|
Acusativo |
भक्तिपूर्वपक्षम्
bhaktipūrvapakṣam
|
भक्तिपूर्वपक्षौ
bhaktipūrvapakṣau
|
भक्तिपूर्वपक्षान्
bhaktipūrvapakṣān
|
Instrumental |
भक्तिपूर्वपक्षेण
bhaktipūrvapakṣeṇa
|
भक्तिपूर्वपक्षाभ्याम्
bhaktipūrvapakṣābhyām
|
भक्तिपूर्वपक्षैः
bhaktipūrvapakṣaiḥ
|
Dativo |
भक्तिपूर्वपक्षाय
bhaktipūrvapakṣāya
|
भक्तिपूर्वपक्षाभ्याम्
bhaktipūrvapakṣābhyām
|
भक्तिपूर्वपक्षेभ्यः
bhaktipūrvapakṣebhyaḥ
|
Ablativo |
भक्तिपूर्वपक्षात्
bhaktipūrvapakṣāt
|
भक्तिपूर्वपक्षाभ्याम्
bhaktipūrvapakṣābhyām
|
भक्तिपूर्वपक्षेभ्यः
bhaktipūrvapakṣebhyaḥ
|
Genitivo |
भक्तिपूर्वपक्षस्य
bhaktipūrvapakṣasya
|
भक्तिपूर्वपक्षयोः
bhaktipūrvapakṣayoḥ
|
भक्तिपूर्वपक्षाणाम्
bhaktipūrvapakṣāṇām
|
Locativo |
भक्तिपूर्वपक्षे
bhaktipūrvapakṣe
|
भक्तिपूर्वपक्षयोः
bhaktipūrvapakṣayoḥ
|
भक्तिपूर्वपक्षेषु
bhaktipūrvapakṣeṣu
|