| Singular | Dual | Plural |
Nominative |
भक्तिप्रवणा
bhaktipravaṇā
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
Vocative |
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
Accusative |
भक्तिप्रवणाम्
bhaktipravaṇām
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
Instrumental |
भक्तिप्रवणया
bhaktipravaṇayā
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणाभिः
bhaktipravaṇābhiḥ
|
Dative |
भक्तिप्रवणायै
bhaktipravaṇāyai
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणाभ्यः
bhaktipravaṇābhyaḥ
|
Ablative |
भक्तिप्रवणायाः
bhaktipravaṇāyāḥ
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणाभ्यः
bhaktipravaṇābhyaḥ
|
Genitive |
भक्तिप्रवणायाः
bhaktipravaṇāyāḥ
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणानाम्
bhaktipravaṇānām
|
Locative |
भक्तिप्रवणायाम्
bhaktipravaṇāyām
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणासु
bhaktipravaṇāsu
|