| Singular | Dual | Plural |
| Nominative |
भक्तिप्रवणा
bhaktipravaṇā
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
| Vocative |
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
| Accusative |
भक्तिप्रवणाम्
bhaktipravaṇām
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
| Instrumental |
भक्तिप्रवणया
bhaktipravaṇayā
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणाभिः
bhaktipravaṇābhiḥ
|
| Dative |
भक्तिप्रवणायै
bhaktipravaṇāyai
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणाभ्यः
bhaktipravaṇābhyaḥ
|
| Ablative |
भक्तिप्रवणायाः
bhaktipravaṇāyāḥ
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणाभ्यः
bhaktipravaṇābhyaḥ
|
| Genitive |
भक्तिप्रवणायाः
bhaktipravaṇāyāḥ
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणानाम्
bhaktipravaṇānām
|
| Locative |
भक्तिप्रवणायाम्
bhaktipravaṇāyām
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणासु
bhaktipravaṇāsu
|