| Singular | Dual | Plural |
| Nominativo |
भक्तिप्रवणा
bhaktipravaṇā
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
| Vocativo |
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
| Acusativo |
भक्तिप्रवणाम्
bhaktipravaṇām
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
| Instrumental |
भक्तिप्रवणया
bhaktipravaṇayā
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणाभिः
bhaktipravaṇābhiḥ
|
| Dativo |
भक्तिप्रवणायै
bhaktipravaṇāyai
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणाभ्यः
bhaktipravaṇābhyaḥ
|
| Ablativo |
भक्तिप्रवणायाः
bhaktipravaṇāyāḥ
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणाभ्यः
bhaktipravaṇābhyaḥ
|
| Genitivo |
भक्तिप्रवणायाः
bhaktipravaṇāyāḥ
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणानाम्
bhaktipravaṇānām
|
| Locativo |
भक्तिप्रवणायाम्
bhaktipravaṇāyām
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणासु
bhaktipravaṇāsu
|