| Singular | Dual | Plural |
Nominative |
भक्तिप्रवणम्
bhaktipravaṇam
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणानि
bhaktipravaṇāni
|
Vocative |
भक्तिप्रवण
bhaktipravaṇa
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणानि
bhaktipravaṇāni
|
Accusative |
भक्तिप्रवणम्
bhaktipravaṇam
|
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणानि
bhaktipravaṇāni
|
Instrumental |
भक्तिप्रवणेन
bhaktipravaṇena
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणैः
bhaktipravaṇaiḥ
|
Dative |
भक्तिप्रवणाय
bhaktipravaṇāya
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणेभ्यः
bhaktipravaṇebhyaḥ
|
Ablative |
भक्तिप्रवणात्
bhaktipravaṇāt
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणेभ्यः
bhaktipravaṇebhyaḥ
|
Genitive |
भक्तिप्रवणस्य
bhaktipravaṇasya
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणानाम्
bhaktipravaṇānām
|
Locative |
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणेषु
bhaktipravaṇeṣu
|