Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तिप्रवण bhaktipravaṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तिप्रवणम् bhaktipravaṇam
भक्तिप्रवणे bhaktipravaṇe
भक्तिप्रवणानि bhaktipravaṇāni
Vocativo भक्तिप्रवण bhaktipravaṇa
भक्तिप्रवणे bhaktipravaṇe
भक्तिप्रवणानि bhaktipravaṇāni
Acusativo भक्तिप्रवणम् bhaktipravaṇam
भक्तिप्रवणे bhaktipravaṇe
भक्तिप्रवणानि bhaktipravaṇāni
Instrumental भक्तिप्रवणेन bhaktipravaṇena
भक्तिप्रवणाभ्याम् bhaktipravaṇābhyām
भक्तिप्रवणैः bhaktipravaṇaiḥ
Dativo भक्तिप्रवणाय bhaktipravaṇāya
भक्तिप्रवणाभ्याम् bhaktipravaṇābhyām
भक्तिप्रवणेभ्यः bhaktipravaṇebhyaḥ
Ablativo भक्तिप्रवणात् bhaktipravaṇāt
भक्तिप्रवणाभ्याम् bhaktipravaṇābhyām
भक्तिप्रवणेभ्यः bhaktipravaṇebhyaḥ
Genitivo भक्तिप्रवणस्य bhaktipravaṇasya
भक्तिप्रवणयोः bhaktipravaṇayoḥ
भक्तिप्रवणानाम् bhaktipravaṇānām
Locativo भक्तिप्रवणे bhaktipravaṇe
भक्तिप्रवणयोः bhaktipravaṇayoḥ
भक्तिप्रवणेषु bhaktipravaṇeṣu