| Singular | Dual | Plural |
Nominative |
भक्तिप्रार्थना
bhaktiprārthanā
|
भक्तिप्रार्थने
bhaktiprārthane
|
भक्तिप्रार्थनाः
bhaktiprārthanāḥ
|
Vocative |
भक्तिप्रार्थने
bhaktiprārthane
|
भक्तिप्रार्थने
bhaktiprārthane
|
भक्तिप्रार्थनाः
bhaktiprārthanāḥ
|
Accusative |
भक्तिप्रार्थनाम्
bhaktiprārthanām
|
भक्तिप्रार्थने
bhaktiprārthane
|
भक्तिप्रार्थनाः
bhaktiprārthanāḥ
|
Instrumental |
भक्तिप्रार्थनया
bhaktiprārthanayā
|
भक्तिप्रार्थनाभ्याम्
bhaktiprārthanābhyām
|
भक्तिप्रार्थनाभिः
bhaktiprārthanābhiḥ
|
Dative |
भक्तिप्रार्थनायै
bhaktiprārthanāyai
|
भक्तिप्रार्थनाभ्याम्
bhaktiprārthanābhyām
|
भक्तिप्रार्थनाभ्यः
bhaktiprārthanābhyaḥ
|
Ablative |
भक्तिप्रार्थनायाः
bhaktiprārthanāyāḥ
|
भक्तिप्रार्थनाभ्याम्
bhaktiprārthanābhyām
|
भक्तिप्रार्थनाभ्यः
bhaktiprārthanābhyaḥ
|
Genitive |
भक्तिप्रार्थनायाः
bhaktiprārthanāyāḥ
|
भक्तिप्रार्थनयोः
bhaktiprārthanayoḥ
|
भक्तिप्रार्थनानाम्
bhaktiprārthanānām
|
Locative |
भक्तिप्रार्थनायाम्
bhaktiprārthanāyām
|
भक्तिप्रार्थनयोः
bhaktiprārthanayoḥ
|
भक्तिप्रार्थनासु
bhaktiprārthanāsu
|