Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तिप्रार्थना bhaktiprārthanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तिप्रार्थना bhaktiprārthanā
भक्तिप्रार्थने bhaktiprārthane
भक्तिप्रार्थनाः bhaktiprārthanāḥ
Vocativo भक्तिप्रार्थने bhaktiprārthane
भक्तिप्रार्थने bhaktiprārthane
भक्तिप्रार्थनाः bhaktiprārthanāḥ
Acusativo भक्तिप्रार्थनाम् bhaktiprārthanām
भक्तिप्रार्थने bhaktiprārthane
भक्तिप्रार्थनाः bhaktiprārthanāḥ
Instrumental भक्तिप्रार्थनया bhaktiprārthanayā
भक्तिप्रार्थनाभ्याम् bhaktiprārthanābhyām
भक्तिप्रार्थनाभिः bhaktiprārthanābhiḥ
Dativo भक्तिप्रार्थनायै bhaktiprārthanāyai
भक्तिप्रार्थनाभ्याम् bhaktiprārthanābhyām
भक्तिप्रार्थनाभ्यः bhaktiprārthanābhyaḥ
Ablativo भक्तिप्रार्थनायाः bhaktiprārthanāyāḥ
भक्तिप्रार्थनाभ्याम् bhaktiprārthanābhyām
भक्तिप्रार्थनाभ्यः bhaktiprārthanābhyaḥ
Genitivo भक्तिप्रार्थनायाः bhaktiprārthanāyāḥ
भक्तिप्रार्थनयोः bhaktiprārthanayoḥ
भक्तिप्रार्थनानाम् bhaktiprārthanānām
Locativo भक्तिप्रार्थनायाम् bhaktiprārthanāyām
भक्तिप्रार्थनयोः bhaktiprārthanayoḥ
भक्तिप्रार्थनासु bhaktiprārthanāsu