Sanskrit tools

Sanskrit declension


Declension of भक्तिभावप्रदीप bhaktibhāvapradīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिभावप्रदीपः bhaktibhāvapradīpaḥ
भक्तिभावप्रदीपौ bhaktibhāvapradīpau
भक्तिभावप्रदीपाः bhaktibhāvapradīpāḥ
Vocative भक्तिभावप्रदीप bhaktibhāvapradīpa
भक्तिभावप्रदीपौ bhaktibhāvapradīpau
भक्तिभावप्रदीपाः bhaktibhāvapradīpāḥ
Accusative भक्तिभावप्रदीपम् bhaktibhāvapradīpam
भक्तिभावप्रदीपौ bhaktibhāvapradīpau
भक्तिभावप्रदीपान् bhaktibhāvapradīpān
Instrumental भक्तिभावप्रदीपेन bhaktibhāvapradīpena
भक्तिभावप्रदीपाभ्याम् bhaktibhāvapradīpābhyām
भक्तिभावप्रदीपैः bhaktibhāvapradīpaiḥ
Dative भक्तिभावप्रदीपाय bhaktibhāvapradīpāya
भक्तिभावप्रदीपाभ्याम् bhaktibhāvapradīpābhyām
भक्तिभावप्रदीपेभ्यः bhaktibhāvapradīpebhyaḥ
Ablative भक्तिभावप्रदीपात् bhaktibhāvapradīpāt
भक्तिभावप्रदीपाभ्याम् bhaktibhāvapradīpābhyām
भक्तिभावप्रदीपेभ्यः bhaktibhāvapradīpebhyaḥ
Genitive भक्तिभावप्रदीपस्य bhaktibhāvapradīpasya
भक्तिभावप्रदीपयोः bhaktibhāvapradīpayoḥ
भक्तिभावप्रदीपानाम् bhaktibhāvapradīpānām
Locative भक्तिभावप्रदीपे bhaktibhāvapradīpe
भक्तिभावप्रदीपयोः bhaktibhāvapradīpayoḥ
भक्तिभावप्रदीपेषु bhaktibhāvapradīpeṣu