| Singular | Dual | Plural |
Nominativo |
भक्तिभावप्रदीपः
bhaktibhāvapradīpaḥ
|
भक्तिभावप्रदीपौ
bhaktibhāvapradīpau
|
भक्तिभावप्रदीपाः
bhaktibhāvapradīpāḥ
|
Vocativo |
भक्तिभावप्रदीप
bhaktibhāvapradīpa
|
भक्तिभावप्रदीपौ
bhaktibhāvapradīpau
|
भक्तिभावप्रदीपाः
bhaktibhāvapradīpāḥ
|
Acusativo |
भक्तिभावप्रदीपम्
bhaktibhāvapradīpam
|
भक्तिभावप्रदीपौ
bhaktibhāvapradīpau
|
भक्तिभावप्रदीपान्
bhaktibhāvapradīpān
|
Instrumental |
भक्तिभावप्रदीपेन
bhaktibhāvapradīpena
|
भक्तिभावप्रदीपाभ्याम्
bhaktibhāvapradīpābhyām
|
भक्तिभावप्रदीपैः
bhaktibhāvapradīpaiḥ
|
Dativo |
भक्तिभावप्रदीपाय
bhaktibhāvapradīpāya
|
भक्तिभावप्रदीपाभ्याम्
bhaktibhāvapradīpābhyām
|
भक्तिभावप्रदीपेभ्यः
bhaktibhāvapradīpebhyaḥ
|
Ablativo |
भक्तिभावप्रदीपात्
bhaktibhāvapradīpāt
|
भक्तिभावप्रदीपाभ्याम्
bhaktibhāvapradīpābhyām
|
भक्तिभावप्रदीपेभ्यः
bhaktibhāvapradīpebhyaḥ
|
Genitivo |
भक्तिभावप्रदीपस्य
bhaktibhāvapradīpasya
|
भक्तिभावप्रदीपयोः
bhaktibhāvapradīpayoḥ
|
भक्तिभावप्रदीपानाम्
bhaktibhāvapradīpānām
|
Locativo |
भक्तिभावप्रदीपे
bhaktibhāvapradīpe
|
भक्तिभावप्रदीपयोः
bhaktibhāvapradīpayoḥ
|
भक्तिभावप्रदीपेषु
bhaktibhāvapradīpeṣu
|