Sanskrit tools

Sanskrit declension


Declension of भक्तिभूषणसंदर्भ bhaktibhūṣaṇasaṁdarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिभूषणसंदर्भः bhaktibhūṣaṇasaṁdarbhaḥ
भक्तिभूषणसंदर्भौ bhaktibhūṣaṇasaṁdarbhau
भक्तिभूषणसंदर्भाः bhaktibhūṣaṇasaṁdarbhāḥ
Vocative भक्तिभूषणसंदर्भ bhaktibhūṣaṇasaṁdarbha
भक्तिभूषणसंदर्भौ bhaktibhūṣaṇasaṁdarbhau
भक्तिभूषणसंदर्भाः bhaktibhūṣaṇasaṁdarbhāḥ
Accusative भक्तिभूषणसंदर्भम् bhaktibhūṣaṇasaṁdarbham
भक्तिभूषणसंदर्भौ bhaktibhūṣaṇasaṁdarbhau
भक्तिभूषणसंदर्भान् bhaktibhūṣaṇasaṁdarbhān
Instrumental भक्तिभूषणसंदर्भेण bhaktibhūṣaṇasaṁdarbheṇa
भक्तिभूषणसंदर्भाभ्याम् bhaktibhūṣaṇasaṁdarbhābhyām
भक्तिभूषणसंदर्भैः bhaktibhūṣaṇasaṁdarbhaiḥ
Dative भक्तिभूषणसंदर्भाय bhaktibhūṣaṇasaṁdarbhāya
भक्तिभूषणसंदर्भाभ्याम् bhaktibhūṣaṇasaṁdarbhābhyām
भक्तिभूषणसंदर्भेभ्यः bhaktibhūṣaṇasaṁdarbhebhyaḥ
Ablative भक्तिभूषणसंदर्भात् bhaktibhūṣaṇasaṁdarbhāt
भक्तिभूषणसंदर्भाभ्याम् bhaktibhūṣaṇasaṁdarbhābhyām
भक्तिभूषणसंदर्भेभ्यः bhaktibhūṣaṇasaṁdarbhebhyaḥ
Genitive भक्तिभूषणसंदर्भस्य bhaktibhūṣaṇasaṁdarbhasya
भक्तिभूषणसंदर्भयोः bhaktibhūṣaṇasaṁdarbhayoḥ
भक्तिभूषणसंदर्भाणाम् bhaktibhūṣaṇasaṁdarbhāṇām
Locative भक्तिभूषणसंदर्भे bhaktibhūṣaṇasaṁdarbhe
भक्तिभूषणसंदर्भयोः bhaktibhūṣaṇasaṁdarbhayoḥ
भक्तिभूषणसंदर्भेषु bhaktibhūṣaṇasaṁdarbheṣu