| Singular | Dual | Plural |
Nominativo |
भक्तिभूषणसंदर्भः
bhaktibhūṣaṇasaṁdarbhaḥ
|
भक्तिभूषणसंदर्भौ
bhaktibhūṣaṇasaṁdarbhau
|
भक्तिभूषणसंदर्भाः
bhaktibhūṣaṇasaṁdarbhāḥ
|
Vocativo |
भक्तिभूषणसंदर्भ
bhaktibhūṣaṇasaṁdarbha
|
भक्तिभूषणसंदर्भौ
bhaktibhūṣaṇasaṁdarbhau
|
भक्तिभूषणसंदर्भाः
bhaktibhūṣaṇasaṁdarbhāḥ
|
Acusativo |
भक्तिभूषणसंदर्भम्
bhaktibhūṣaṇasaṁdarbham
|
भक्तिभूषणसंदर्भौ
bhaktibhūṣaṇasaṁdarbhau
|
भक्तिभूषणसंदर्भान्
bhaktibhūṣaṇasaṁdarbhān
|
Instrumental |
भक्तिभूषणसंदर्भेण
bhaktibhūṣaṇasaṁdarbheṇa
|
भक्तिभूषणसंदर्भाभ्याम्
bhaktibhūṣaṇasaṁdarbhābhyām
|
भक्तिभूषणसंदर्भैः
bhaktibhūṣaṇasaṁdarbhaiḥ
|
Dativo |
भक्तिभूषणसंदर्भाय
bhaktibhūṣaṇasaṁdarbhāya
|
भक्तिभूषणसंदर्भाभ्याम्
bhaktibhūṣaṇasaṁdarbhābhyām
|
भक्तिभूषणसंदर्भेभ्यः
bhaktibhūṣaṇasaṁdarbhebhyaḥ
|
Ablativo |
भक्तिभूषणसंदर्भात्
bhaktibhūṣaṇasaṁdarbhāt
|
भक्तिभूषणसंदर्भाभ्याम्
bhaktibhūṣaṇasaṁdarbhābhyām
|
भक्तिभूषणसंदर्भेभ्यः
bhaktibhūṣaṇasaṁdarbhebhyaḥ
|
Genitivo |
भक्तिभूषणसंदर्भस्य
bhaktibhūṣaṇasaṁdarbhasya
|
भक्तिभूषणसंदर्भयोः
bhaktibhūṣaṇasaṁdarbhayoḥ
|
भक्तिभूषणसंदर्भाणाम्
bhaktibhūṣaṇasaṁdarbhāṇām
|
Locativo |
भक्तिभूषणसंदर्भे
bhaktibhūṣaṇasaṁdarbhe
|
भक्तिभूषणसंदर्भयोः
bhaktibhūṣaṇasaṁdarbhayoḥ
|
भक्तिभूषणसंदर्भेषु
bhaktibhūṣaṇasaṁdarbheṣu
|