Sanskrit tools

Sanskrit declension


Declension of भक्तिमहत् bhaktimahat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative भक्तिमहन् bhaktimahan
भक्तिमहन्तौ bhaktimahantau
भक्तिमहन्तः bhaktimahantaḥ
Vocative भक्तिमहन् bhaktimahan
भक्तिमहन्तौ bhaktimahantau
भक्तिमहन्तः bhaktimahantaḥ
Accusative भक्तिमहन्तम् bhaktimahantam
भक्तिमहन्तौ bhaktimahantau
भक्तिमहतः bhaktimahataḥ
Instrumental भक्तिमहता bhaktimahatā
भक्तिमहद्भ्याम् bhaktimahadbhyām
भक्तिमहद्भिः bhaktimahadbhiḥ
Dative भक्तिमहते bhaktimahate
भक्तिमहद्भ्याम् bhaktimahadbhyām
भक्तिमहद्भ्यः bhaktimahadbhyaḥ
Ablative भक्तिमहतः bhaktimahataḥ
भक्तिमहद्भ्याम् bhaktimahadbhyām
भक्तिमहद्भ्यः bhaktimahadbhyaḥ
Genitive भक्तिमहतः bhaktimahataḥ
भक्तिमहतोः bhaktimahatoḥ
भक्तिमहताम् bhaktimahatām
Locative भक्तिमहति bhaktimahati
भक्तिमहतोः bhaktimahatoḥ
भक्तिमहत्सु bhaktimahatsu