| Singular | Dual | Plural |
Nominativo |
भक्तिमहन्
bhaktimahan
|
भक्तिमहन्तौ
bhaktimahantau
|
भक्तिमहन्तः
bhaktimahantaḥ
|
Vocativo |
भक्तिमहन्
bhaktimahan
|
भक्तिमहन्तौ
bhaktimahantau
|
भक्तिमहन्तः
bhaktimahantaḥ
|
Acusativo |
भक्तिमहन्तम्
bhaktimahantam
|
भक्तिमहन्तौ
bhaktimahantau
|
भक्तिमहतः
bhaktimahataḥ
|
Instrumental |
भक्तिमहता
bhaktimahatā
|
भक्तिमहद्भ्याम्
bhaktimahadbhyām
|
भक्तिमहद्भिः
bhaktimahadbhiḥ
|
Dativo |
भक्तिमहते
bhaktimahate
|
भक्तिमहद्भ्याम्
bhaktimahadbhyām
|
भक्तिमहद्भ्यः
bhaktimahadbhyaḥ
|
Ablativo |
भक्तिमहतः
bhaktimahataḥ
|
भक्तिमहद्भ्याम्
bhaktimahadbhyām
|
भक्तिमहद्भ्यः
bhaktimahadbhyaḥ
|
Genitivo |
भक्तिमहतः
bhaktimahataḥ
|
भक्तिमहतोः
bhaktimahatoḥ
|
भक्तिमहताम्
bhaktimahatām
|
Locativo |
भक्तिमहति
bhaktimahati
|
भक्तिमहतोः
bhaktimahatoḥ
|
भक्तिमहत्सु
bhaktimahatsu
|