Sanskrit tools

Sanskrit declension


Declension of भक्तिमहती bhaktimahatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्तिमहती bhaktimahatī
भक्तिमहत्यौ bhaktimahatyau
भक्तिमहत्यः bhaktimahatyaḥ
Vocative भक्तिमहति bhaktimahati
भक्तिमहत्यौ bhaktimahatyau
भक्तिमहत्यः bhaktimahatyaḥ
Accusative भक्तिमहतीम् bhaktimahatīm
भक्तिमहत्यौ bhaktimahatyau
भक्तिमहतीः bhaktimahatīḥ
Instrumental भक्तिमहत्या bhaktimahatyā
भक्तिमहतीभ्याम् bhaktimahatībhyām
भक्तिमहतीभिः bhaktimahatībhiḥ
Dative भक्तिमहत्यै bhaktimahatyai
भक्तिमहतीभ्याम् bhaktimahatībhyām
भक्तिमहतीभ्यः bhaktimahatībhyaḥ
Ablative भक्तिमहत्याः bhaktimahatyāḥ
भक्तिमहतीभ्याम् bhaktimahatībhyām
भक्तिमहतीभ्यः bhaktimahatībhyaḥ
Genitive भक्तिमहत्याः bhaktimahatyāḥ
भक्तिमहत्योः bhaktimahatyoḥ
भक्तिमहतीनाम् bhaktimahatīnām
Locative भक्तिमहत्याम् bhaktimahatyām
भक्तिमहत्योः bhaktimahatyoḥ
भक्तिमहतीषु bhaktimahatīṣu