| Singular | Dual | Plural |
Nominative |
भक्तिमहती
bhaktimahatī
|
भक्तिमहत्यौ
bhaktimahatyau
|
भक्तिमहत्यः
bhaktimahatyaḥ
|
Vocative |
भक्तिमहति
bhaktimahati
|
भक्तिमहत्यौ
bhaktimahatyau
|
भक्तिमहत्यः
bhaktimahatyaḥ
|
Accusative |
भक्तिमहतीम्
bhaktimahatīm
|
भक्तिमहत्यौ
bhaktimahatyau
|
भक्तिमहतीः
bhaktimahatīḥ
|
Instrumental |
भक्तिमहत्या
bhaktimahatyā
|
भक्तिमहतीभ्याम्
bhaktimahatībhyām
|
भक्तिमहतीभिः
bhaktimahatībhiḥ
|
Dative |
भक्तिमहत्यै
bhaktimahatyai
|
भक्तिमहतीभ्याम्
bhaktimahatībhyām
|
भक्तिमहतीभ्यः
bhaktimahatībhyaḥ
|
Ablative |
भक्तिमहत्याः
bhaktimahatyāḥ
|
भक्तिमहतीभ्याम्
bhaktimahatībhyām
|
भक्तिमहतीभ्यः
bhaktimahatībhyaḥ
|
Genitive |
भक्तिमहत्याः
bhaktimahatyāḥ
|
भक्तिमहत्योः
bhaktimahatyoḥ
|
भक्तिमहतीनाम्
bhaktimahatīnām
|
Locative |
भक्तिमहत्याम्
bhaktimahatyām
|
भक्तिमहत्योः
bhaktimahatyoḥ
|
भक्तिमहतीषु
bhaktimahatīṣu
|